पृष्ठम्:सामवेदसंहिता भागः १.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
सामवेदसंहिता ।

- से उक्थे 'वैरूपं' सामकफ षोडशिनि ‘वैराजम्' ; ‘बैरूपं साम यस्मिन्नुक्थे क्रतौ-'वैराजं’ सम यस्मिन् षोडशिनि क्रतो -इत्येवं क्रतुः सम्बन्धः प्रतीतेः। मैवम् । प्रकृतौ रथन्तर साम वहत्साम -इत्येवंविधस्य निर्देशस्य पृष्ठस्तोत्र -विषयत्व -दर्शनादत्रापि तत्रिवेंशन पृष्ठलिङ्गन पृष्ठ-कार्यं वैरुपं वैराजं च भवितुमर्हति; क्रतु-सम्बन्धन्तयोः पृष्ठ हरेणोपपद्यते५५ ॥ ॥ सप्तमे त्रिषुदग्नि द्युति स्तमएव--"(*त्रिवृदग्निष्टदित्येतत् सर्वत्र स्तोमएव वा । आद्यस्त्रैगुण्यवाचत्वादन्यस्तामेऽस्य रूढितः । एव धृ यत त्रिवृदग्निद्युदग्निष्टोमः-इति ()। किं त्रिवत्वमग्निद्युति क्रतौ। सर्वेषु साधनेषु संबध्यते ? किं वा स्तोम-मान-सम्बन्धि तत् ? चिद्रकुरित्यादौ त्रिदृच्छब्दस्य त्रैगुण्य वाचित्व-दर्शनादत्रापि क्रतु -साधनेषु या सङ्ख्या धूयते सा सर्वा त्रिवत्वेन विव्रियते इति प्राप्त, धूमः - यद्यपि त्रिवच्छब्दोऽवयव प्रसिद्ध लोके वैगुण्यं बूते, तथापि वेदे रुढ स्तेमवाचकःत्रिवृत्बहिष्पवमानः इत्यत्र स्तोत्रियाणां नयनामृचामनुक्रमणेन स्तोमविषयमेव त्रिवत्वम्"५ ॥ ॥ अष्टमे संसवदौ पृष्ठत्वम् "०‘मंसवादौ द्वयोरेकं पृष्ठं यह समुचितम् । एकं प्रकृतिवद् विश्वजिद्ददन्यत्र चेतरम् । वचनाद् विश्वजित्येते सानी वै स्तोत्रयोदयः । नहास्ति तत् पृष्ठ एव साहित्यं स्यात् पुनर्विधिः । इदमाम्नायतं ‘संसवउभे कुय, गोसुवउभे कुया), अभिजिचेकाहः’ उभ बृहद्रथरे कुर्यात्-इति । किमत्र बृहद्रथन्तरयोरेकं पृष्ठ स्तुतौ इतरन्यस्तुतौ स्यात् ? किं वा मसूचितमुभयं पृष्ठ'स्तुतो १ इति । (१।-नागस्य तृतीयपचिकारौ-५त । १ १