पृष्ठम्:सामवेदसंहिता भागः १.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
सामवेदसंहिता ।

।।

संशयः । सहच्च रथन्तरञ्च वृहद्रथन्तरे ते च सामनी यस्य इति द्वन्द्व-गर्मिते बहुर्जहावितरेतरयोगइन्वे न साहित्य' प्रतीयते, ततः प्रत्यहं सामहयम् –इति पूर्व पक्षः । ते सामने यस्याहुःइ त्यहोय व्यन्यपदार्थत्वं तदा भवदुक्तमेव स्यात्, इह तु षडहोऽन्य पदार्थः ; तथासति षडहे द्वयोः साम्नोः साहित्य सिद्धान्तेऽपि समानम् । प्रकृतौ साम्ररन्योन्य-निरपेक्षत्वादिहापि निरपेक्षत्वमेव साम चोदकेनातिदिश्यते । तस्मात् केषुचिदहःसु किञ्चित साम इति राजान्तः५३ ॥ ॥पञ्चमे सर्वपृष्ठे यथोक्तदेशे युक्तानि- ‘‘किं सवेपृष्ठे सर्वाणि पृष्ठदेशे ययोक्ति वा । पृष्ठशब्दात् पृष्ठ -देश वननात् तु व्यवस्थितिः ॥ इदमात्रायते --विश्वजित् सर्वेषुष्ठः' इति । षडहे षट्स्वहःसु क्रमेण ‘रथन्तरं' ‘व ह' वैरूपम्' इत्यादिभिः सामभिः पृष्ठ स्तोत्रंनिष्पादितम् तानि सर्वाग्घुिष्ठसामानि यस्मिन् वि- ध्वजिति सोऽयं सर्व-पृशः; तत्र माध्यन्दि न-पवमान-मैत्रवण- साम्नोरन्तरालभूते पृष्ठम्तोत्रदेशे किं सर्वाणि पृष्ठ सामानि कार्या णि .? किं वा यथावचनं देश-व्यवस्था ?-इति संशयः । पृष्ठ-कार्य गमकेन पृष्ठशब्देन पृष्ठ-देशे प्रतेि, वचनेन देश-विशेषव्यवस्थाप्यते, वचनं यवमाम्नायत--‘पवमाने रथन्तर करोत्यकभवे बृहन्मध्य इतराणि वैरूपं होतुः पृष्ठं वैराजं ब्रह्मसाम शाकरं मैत्रावरु णस्य रैवतमच्छावाकस्य' -इति ; ‘वतनं हि न्यायाद् बलीयः तस्माद्देि शविशेषो व्यवस्थितः "५४॥ भ४ वैरूप-वैराजे उक्थ -षोड़ शिनोः पृष्ठगते--काद् वैरूप - वैराजे उक्थ- षोडशिनोरुत । पृष्ठे स्यात् क्रतु-संयोगादाद्यन्तः पृष्ठलिङ्गतः । इदमानयतं ‘उक्थ वैरूपसामैकविंशः षोडश वैराजसामेति । तत्र