पृष्ठम्:सामवेदसंहिता भागः १.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
सामवेदसंहिता ।


णीयमिति योनियमः तस्य दृष्ट सम्भवात् अदृष्टं प्रयोजनमस्तु६९ ॥ अस्मिन्नेवाधिकरणे मतान्तरेण () पूर्वोत्तरपक्षावाह (९) १९४८'मन्त्रब्राह्मणयोर्यदा कलहविनियोजने । न मन्त्र-लिङ्ग सिद्धार्थमनुवक्तीतर यतः । अस्य मन्त्रस्य लिट्टेन विनियोगे ब्राह्मणवाक्यम् अविवक्षितार्थ स्यात्, वाक्य न विनियोग मन्त्र । लिप्तं न विवयेत-इत्युभयोर्विरोधादप्रामाण्यं चोदनायाः इति पूर्वपक्षः ()। नायं विरोधःप्रबनेन लिहून विनियोगसिके वाक्यस्यानुवादकत्वात्-इतिराचान्तः२ ॥ ' (इति छत्सस्य भाष्यस्यावतरणिका समान) = ७ -- -


  • ‘दृष्टा' इति स० वि० पु० पाठः।।

(१) उपप्रधमं ति विषयवाक्यस्य वधादधिकरणैः क्यम् । (९-योगौत् कथन भइरहस्यादि-मोमांमा-औचन -अभ्यनिमीतुः याणपरति प्रथयितु ममांमक वरय भट्ठेति प्रसिद्स्यान्त बाम कान्यकुमओ ब्रायाः प्रभाकर मामकः गुय-द-गरूपाधिकः तस्य मतेनेति यावत् । शालिकनाथीयप्रकरण पञ्जिकाय अतुल तनमनं स्फुटतरम्। (२)- प्रमणध्यायसङ्गत्या प्रमाणप्राम घर व विचारोपयुक्त इति गुरोराश्रयः ।