पृष्ठम्:सामवेदसंहिता भागः १.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
सामवेदसंहिता ।

स्वदेशं प्रति वीक्षेत-इति (१) श्रुतेः । तत्र संशयः । किं स्वर्ट कु शब्देच्चारण ववणयोरङ्गाङ्गिभावोऽत्र विधीयते ? किं वा विधीयमान-सम्मीलनावधित्वेन स्वर्ट क्-शब्दोच्चारणं निर्दिश्शते ? इति । तत्र सम्भलन वाक्याद् वक्षणवाक्यं भित्रं ततो न मीलनावधिवनान्वयः सम्भवतीति । किञ्च वक्षतेति लिङ- प्रत्ययोऽत्र विधायकः श्रयते, ततः स्वदृक् शब्दोच्चारणं वक्षणाङ्गम्, वीक्षणं वा तदङ्गम्-इत्यङ्गाङ्गिभावोऽभ्युपेयः (३) तथा सति स्वटै क् -शब्दरहितयो ऋचोपीयमाने रथन्तरेऽपि विहित सम्मी लनानुवृत्तिः फलिष्यतौति पूर्वपक्ष। सदृशप्रतीत्यनेन कर्म प्रवचनीयेन () प्रतिशब्देन स्वदृ क्-शब्दोच्चारण्स्य मीलन काला वधित्वं द्योत्यते । न चात्र भित्र वाक्यत्वम्, एक वाक्यत्वसम्भ वात् । तथाहि विरोध-परिहाराय स्वतएव प्राप्तत्वादृ वी णं न विधेयम् । तथा सति आ स्वर्ट क् शब्दोच्चार णात् स भुमीलयेदित्येकं वाक्य सम्पद्यते । एवं सयत्तस्योचर्मलिनविध्यभावः फलिष्य तोति राद्धान्त "५२ (५) ॥ ॥ टतीये बृहद्रथन्तरयोर्दिन-भेदेन • (१) ता ण्ड-भग्नस् भग्नम । अस्याएव भूमेः ममैंनथेदित्यन्य' नवमाध्यायद्वितीय पद -पञ्चदश।ध करण या व्यथां (४२५० पुरस्नाद्यन्यतमे कद । (९--यथमे बलभ वः शं थशे षोभाद्व-गुणे ।भयथेच्यते । यद् थग्योप करकं ततस्याङ्गम् इत्यक्षलक्षणं शेष लक्षण ध. तदाह “ ५ः त्यात ,) ऽ पण्ये ज३१.२ १३ -““लक्षणे त्थंभू नाच्नभागविषमासु प्रतिपनयः १,४." ) न पाणि निमरणात, यत्र लक्ष यो र्थं कर्म प्रवचनीय-मअ श. तथाच स्बटू' श प्र ब्ट ' भन्न थ था।यम् खदं गमित न यत नबनकलं भनभनेन भाव्यमित नम्यः श्र नेरी मम्पद्यते । १४ -परमवायें ता -विरोधे ४ठत प्रतीयते, नथल -- ‘‘प्रिन पु लूथने चक्षुः 'ममते त्' भृकुलितं कुर्थrत्, पमः ‘वद' श' +द ' अ भिन पद छ। थः भन “पतिवहेत' यवलोकयेत' इति 'न'-५) ।