पृष्ठम्:सामवेदसंहिता भागः १.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
सामवेदसंहिता ।

‘अष्टाक्षरेण प्रथमाथाः ऋचः प्रस्तौति, इक्षरेणत्तरयोः' इति() तिस्रशृङ प्रस्तोत्रा गातव्य-भाग निरूप्यते, तदिदं टचस्य । लिङ्गम्-ऋक्सामेवावमिथुनी सम्भवाव-इत्यादौ ऋग्देवता- सामदेवतयोः संवादरूपे थंबादे सामदेवतैकाञ्चं वे टचौ च प्रत्याख्याय तिस्त्रः ऋचोऽङ्गीचकारतदिदम् अपरं लिङ्गम् ; ताभ्यां लिङ्गाभ्यामुपचहिताद् एकं साम टचे गीयते स्तोत्रि यम्-इतिवचनात् ठचे गातव्यमिति" ५॥ द्वितीये स्खटंक्शब्दी मीलनावधिः --५३८ स्वदृक-शब्दे वीक्षणे च किं स्यादङ्गाङ्गिताथवा । मीलनावधिताद्यस्त भिन्नवाक्येन तद्दिधेः। प्रतिशब्देनावधिर्हि द्योत्यो वाक्य न भिद्यते । सत्येवं मीलनस्यापि विधिनोत्तरयो भवत् । अस्ति रथन्तर-सास्नोयोनो ‘अभिवाशूर'-इत्यस्यामृचि खर्थी शब्द ‘ईशानमस्य जगतः स्खदृशम्' इत्यास्नातः (२) अस्ति चीज़खः कर्तृता टचे ‘रथन्तरे प्रस्तूयमाने 'सफीलयेत् । (१) -नेवमाशुपूर्विकः श्रुतिपाठःतयाचि--"पशवो वै भृङ्गद्रथन्तरे घटाक्षरेण प्रयभाषा ऋचः पवनेत्यष्टाशफांस्तत् पशूनवरून्धे , इक्षरेणोत्तरयोर्ट चोः पुस्नेति द्विपाद यजमान थजमनमेव यज्ञे पछषु प्रतिष्ठ पयति . पञ्चाक्षरेण रथन्तरस्य प्रतिहरति पाङ्क्तांस्तत् पशूनवरुन्ध"-इति षट् सप्तम सप्तमायभागः । (९---तद्यथा, ३ १ “अभि त्वा शूर नोनुमो दुग्धाइव धेनवः । ३ १ र २ ३ १२ २ ईशानमस्यजगतः खट" शमशानमिन्द्रतस्थुषः"- इति छन्दाग्रन्यस्य तृतीय-प्रथम-प्रच्चम्यां प्रथम ऋक ,इयभव उत्तराग्रन्यस्य प्रथम प्रथमैकादशस्थ तृचस्य'या। अरण्ये यद गोत तदेकमलकान् कर्णरथन्त रम. यदि ऊप्र-पथम-प्रथमे गत तचमूलकत्वान् तृच रथन्तरमिति व्यपदिश्यते