पृष्ठम्:सामवेदसंहिता भागः १.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
सामवेदसंहिता ।

स्रपादस्यायेऽधिकरणे एकं मा म ऋचे भयम् ९ "'सामैकस्यां यचे वास्यादाद्यः स्वाध्यायवद् भवेत् । वचनालिङ्गः संयुक्तात् स्तोत्रे साम तृचे भवेत् पवमानाज्य-पृष्ठादिस्तोत्रे पु यदु विहितं रथन्तवहद्वैरूपादिसाम अध्य तारः एकस्यामृच्यधयते, तत् किं स्तोत्रप्रयोगकालेऽप्ये कस्यामृचि गेयम् ? किं वा ठचे गेयम् ? इति संशयः (४) अध्ययनस्यानुष्ठानार्थ त्वादयथाध्ययनमेक स्थाघ्रचि सास्रः लतं तचैकस्यामेव साम गेयम् ” इति पूर्वपक्षः।।

क +

=

= =

=

,

  • ‘यथाध्ययनमेकस्यामृचि सामगेयम्" इति न्यूनपाठः गौ०

सा० पुस्तकयोः। (१)-- धचे दं तत्वम्--अस्ति इन्दोप्रन्यस्य भृतीयप्रथम पञ्चम्य प्रथमा ऋक,नयां गीतं रथन्तरम्, तब धरण्यगानस्य द्वियय-प्रथमें एकविंशतितम' लाभ ; नश इथे अन्य नृत्य -प्रथम पञ्चम्य-द्वितीया भूक, तस्यां गत वृजत तच अण्णशनस्य प्रथम -प्रथमे सप्तविंशतिनसं माम; तथा वन्दे पन्थस्य तृतीयद्वितीय चतुर्थे षष्ठे , तस्य वै प्रभा कन्ययो माममि, तत्र प्रथमम् थलोवेषम्, द्विती इसवैरूप, तृतीयं टसदोपशवैरूप प ध निधनवेदथ ’ व, चतुर्थम् पण णिधन वैरूपम, पञ्चमं मग्ननिधनवैरूपम्, षष्ठम घट निधनवेलपम्, मन्नर्भ" ।दश निधनवैकप्रभ, षष्ठमम पयवैरूपम् : ( च मानमयं यत्राह्मणस्य तृतीयप्रपाठकष्ट मं खण्डम ) तानि च अरण्यमानस्यारगर्भ रव भृ.नानि एवभ आमि । उभरा- ग्रन्थस्य प्रथम प्रथमैकादशे प्रथम स्रुचः, तत्र च गत रथनरम, नदिअश्वगनग़ादिर्भ माम ; तथा उत्तराप्रन्यस्य द्वितीय प्रथम द्वादशे प्रथमस्, यः, तव च मtत वृहत्, तsि अफ़गानस्य प्रथम पुथमें पञ्चमं भास ; तथा उत्तशग्रन्थ विथ द्वितीयैकादमी प्रथम स्कू.चः, तय च गीतं "(पञ्चनिधनं) चैपम्, तद्वि लग्नगानस्य प्रथमे भन्नभं मास । तदय रथन्तरं रोथमिति विष्ठिते धरय शाने श्र,तं अण्प घन्थकया था ,पत्र गातथमाहोस्वित् ऊह्मणाने ,तम् उत्तराषान्य यकृचयोजक गतित्थमिति श ६वरूपः। एवं वृद्वैरूपयोरन्यत्र च गोधड्भ ।