पृष्ठम्:सामवेदसंहिता भागः १.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७५
सामवेदसंहिता ।

।।

पूरणाय कल्पते, सङ्ख्या च द्रव्य-गता, भित्र-द्रव्यैरव पूथ्यैते नत्वे कद्रव्यावृत्या, नहृष्टवत्वएक-घटमानय मङ्ग हे संन्यष्टौ घटा-इति व्यवहरन्ति ; ततः स्तोमावयव-द्रव्यगता स सङख्या तदवयवभूतानां साम्नां पदार्थानां भेदं गमयति, स च भेदः सामान्तरागम-लिङ्गम् ; अत्र वैवावपन्तीत्यावापोद्देशेन देशविशेष विधिरपरं लिङ्गम्- सामान्तरोत्पत्यर्थमन्यलिङ्गम् तस्मादागमेन वद्धि:”५० (') ॥ सप्तमे बहिष्पवमानवू वाट्टच आगमः --११‘‘किं वहिष्यवमान ’ सन्नच वाभिपूरणम् । सान पूर्वीक्तितोमैवं सामैकत्व-परा- त्वतः । प्रकृतौ प्रातः सवने बहिष्यवमानस्य अविवक्षः स्तोमः , तस्य बिकृतिषु ४ द्वौ सत्यां पूर्वोक्तरीत्या सामान्तरागमे प्राप्ते, ब्रूमः-“एकं हि तत्र साम-इति बहिष्पवमानं प्रकृत्य सामैकत्व माघ्रायते, अतो न सामान्तरागमः सम्भवति । एवं तञ्च भ्यामेन सङ्ख्या-पूरणमस्तु - इति, न वाच्यम्, ‘पराग बहि- व्यवमानेन स्तुवन्ति-इति () पराक्शब्देनाभ्यास-प्रतिषेधात् । तस्माद्युगागमः "५९ ॥ (१)--ताण्डागख द्वितीयप्रपाठक-चतुर्दशदिखत्रयाओं मृतीयप्रपाटकप्रय- मादि-सप्तख पडामा परिदर्शनात्थपिच ‘भीमानेषु स्तोभेमु प्रथमथ पर्ययस्य प्रथमा हुँचभागा तयास्त्रिवंचनम्, मध्यमाषपस्थानम्, उसमा परिचरा ऋचभागावाप- स्थानम्" इति लायायन-सूत्रपर्यलोचनात्- एष विचारो भवेदू बधबिषय:विवादः। (२)–श्र तिपटत , नैवम्, परमर्थत रषएव, तथाहि-"चामुझे वा रतलकाय स्त,बति यद् शिष्पवमानम् सकृदि' हताभिः पराचीभिः स्तुवन्ति" -इत्यदिः, परा- बौभिर्नथिवमानोभिः स्तुवतें"कदिघ सार्ध-षष्ठाष्टमे ।