पृष्ठम्:सामवेदसंहिता भागः १.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
सामवेदसंहिता ।

।।

षड्रेणैकस्य च स्तोत्रे षु सम्पाद्यमानेषु यदूर्गानं तत् किं ठचे स्यात् ? उतैकस्यामृचि ? इति संशय । तत्र चोदकेन तृचे भवेदिति प्रासेि ) चूम-इहैकत्रिक क्रतौ एकस्यामृचि धूर्गानं भवेत् , कुतः? ‘प्रावृत्तं धूर्ष स्तुवते'-इति आवृत्तिविधानात् । ऋचे गानेऽपि सास्रस्त्रिरावृत्तिर्भवेत् ? न, आवृत्ती स्तुति विशेषणत्वात् । गुण सङ्कीर्तन-परः पदसमूहः स्तुतिः, तच्च ऋगादृत्तिौ विना तिसृष्वसु न सिध्यति । तस्मादेकस्यां धूर्गानम्"५९॥ ॥षष्ठ स्तोम- वृद्धिरागमाद् भवेत् -५०"म्तोम वृद्धिः किमभ्यासादागमादाग्रिमो यतः। न कापामयुतं मैवं मङख्यावापादिलिङ्गतः । विद्वद्- स्तमकः क्रतुरेवमानयते, ‘एकविंशेनातिरात्रे ण् प्रजा कामं याजयेत् , त्रिणवेन नौजस्कामम्, त्रयस्त्रि शेन प्रतिष्ठा कामम् इति । प्रकृतिगतेभ्य () त्रिवृत्पञ्चदशादिस्तोमेभ्यो विवहाः एकविं शत्रिणव-त्रयस्त्रि शस्तोमाः (), तेषु किं प्राकतानां (२) मानाम् अभ्यासाद् हविर्भवति ? किं वा सामान्तरागमात् ? इति संशय । अथैतस्य मामा गमस्य कन्पयितुमशक्यत्वाद अभ्थामाद् वद्धिः इति प्राप्ते, ब्रूमः ()-अभ्य संऽसि न माया , किन्येकविंशादि सङख्या (१)--प्रकृतिथागोज्योतिष्टोमादिः तङ्गतेभ्यः। (२) --एषामुपजनिः नाण्-षष्ठ द्वितीयाद। श्र व ता) दशमप्रथमयं मानि वाक्यानि ध्यं यानि, तथाहि --"आदित्य रहेकविंशस्यायतनम्" इत्यादि. “त्रिदेव त्रिणवस्यायनभम्" इत्यादि‘देवन एव वयविशयाननम्"-इत्यादि । (२ प्रकृतियाशगतत्तदादिगोमसूत्रकानम् । ॥४- . यदुक्तं पुरस्तात् पञ्चभध्ययतृतीयपादपद्मसाधिकरण व्यथने" किया , मामाशभेन होमपूर या मिति दर से ईयते" इति तदेवात्र अभ्याभीषीरादन बलि । १ १