पृष्ठम्:सामवेदसंहिता भागः १.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
सामवेदसंहिता ।

।e

न्दाआवापोमाध्यन्दिनः-इति () । एवं सति एकत्रिकस्य माध्यन्दिनपवमाने तिसृध्विति यदुक्तं ' तत्र त्रयाणां ऋचान माद्यस्तिस्रः ऋच ग्राह्याः१ किं वा प्रथम-च-स्थाः क्रम-पठि तास्तिस्र' १ इति संशयः । तत्र त्रिच्छन्दस्व-श्रुत्या प्रबलया दुर्बलं पाठ-क्रमं बाधिवा प्रथम-पलं ग्राह्यः --इति प्राप्त , अभिधीयते--यदेतत् त्रिच्छन्दस्व तदेतत् प्राप्तम्, तत्र छन्द स्त्रयोपेतस्य हृच त्रयस्योपदिष्टत्वात् । विकृतावपि तत्सर्वमति दिष्टमिति चेत्- वाढम् ! अतएव पाठ-क्रमोऽप्यतिदिष्टः, तथासति प्रक्रान्त-गायत्री-छन्दस्कस्य-टचस्य समाप्तौ सत्यां पश्चाद् वहतोच्चछन्दस्क ऋचे प्रथमाथाः ऋचः प्रारम्भावसरः स चारभस्तिसृषु-इति विशेष-विधानेन बाध्यत ; तस्मादाय स्तचोनिखिलग्राह्यः ०५ (२) " ॥ तृतीये धूमानमेकस्यामृचि कर्तव्यम--.४५ढचे स्यदृचि वेकस्यां धूर्तानं प्रखताविव। ऋचे भवेदिहैकस्यां श्रुत्यादृत्तिविधानतः । एकत्रिकएव क्रतौ व्यति - अ‘ि‘द्रसुतेषु मोक्षेषु "-इति इन्दोपन्यस्य चतुर्थ-द्वितीये पञ्चम्यां प्रथम अक् , बस्नुनपबनि हि सामानि, तानि च गंधमानस्य दशमप्रथमे चतुर्विं शत्यादीनि, न नूनी "कौ "नामकं, तदेवाव तृतीयपर्यये परयोयं भव। अत्र सर्वत्र मार्ग तानवसहितोयमार्षेयश्च प्राणम् । (t)-तदेनम् स्फुटं तपग्रमनस तृतीये, तथाहि.त्रिमिव पन्दोभि”-इत्यादि,

  • गिभिः गायत्री निऋ, आईतैरिति तद्भयम्।

(९)---तेय "उशनेशनमन्धसः"-इत्यादिः प्रथम, “सनन्द्रा यथच्यवे’-इति द्वितीया, “नाचियान्यर्थया" -इति मृतथा ऋक् । गानथ तत् ऊहगानस्य द्वादश प्रथमस्य प्रथमं प्रसिद्धम् । निच्छयव. विभिपर्ययै५पचने नत्वेकस्मिकी न पर्यये ति सिशनथाश्रयः