पृष्ठम्:सामवेदसंहिता भागः १.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
सामवेदसंहिता ।

ब्राह्मणाच्छसिनः (९) एकस्थामच्छावाकस्य (२) तिसृषु माध्य- न्दिनः पवमान’-इति । सन्ति प्रकृतौ माध्यन्दिन -पवमानस्य त्वयस्तचाः—‘उच्च ते जातम्'इत्ययं (उ,१ ए,८स्,२/३ ) प्रथम गायत्रीच्छन्दस्कः, ‘पुनानः सोम इत्ययं (उ,१म,४सू,१।२।३ ) द्वितौयोऽहतीच्छन्दकः‘प्र तु द्वा'इत्ययं (उ,११प्र,१० स १२ ।। ३छ) तृतीयस्त्रिथुप् छन्दस्कः। एतदेवाभिप्रेत्य ऋतम्, विछ यस्यामुत्पन्नानि चत्वारि सामानि, तानिच गेयशामय पञ्चम-प्रथमे येउशमि तत्र तृतीयमाकुपारम, तदेवाव द्वितीयपथे मैत्रावरुणस्य । अनि “शत्वेनानिषदन" इति इन्दोपन्यस्य द्वितीयद्वितीयद्वितीये दशम झाक, यस्य। मुत्यन्त ’ येथशानस्थ पञ्चम-प्रथमे मतं ‘टेबातची-नामकं भयमसदेवाय मैलावत वा , द्वितीये पयेथे म्य। चव प्रमाणं ना.९.२ । किञ्च “प्रवन्द्रायेत्यद्य ऋचः सभि चोभरा घथे. मन्ति च तदाधारकानि गाननि तत्त नामभिः प्रसिद्धानि कहमन्य, परं नन्यच न टgने एकस्यामिति श्रवणात् । (१)– यस्ति “वयमुवातदिदर्थः"प्रथम द्वितीये , अति उत्तरप्रन्यस्य तृतयं तृचम् तत्र कहानस्य प्रथम-प्रथमान्य का पवनामकं सभ, तदेवत्र पथमपथे थ । चनि । मन्नम भूमिका स्त् "अभि त्वा हृषभानुनः"--इलायाः उत्तरापन्यस्य प्रथमद्वितीथे च, अत तचोरमानस्य प्रथम-द्वितये प चमसाधु भाग्न माम, तदेवा व द्विबीथपर्यये। "योगीथोर्पतवन्तरमु" इत्ययः उत्तरापन्यस्य प्रथमद्दिनेथे एकादश- ह लसिका । थः , तयोशनस्य प्रथम-प्रतीथे शु तं दशमं कeन। मकं स्म, तदं वाव तृतथषयीचे टत । (९)सुन " नि चोपन्यस्य द्वितीय द्वितीय- -अस्ति ‘न्यमद्वने म् द्वितीये चतुर्थी' ऋक्, अस्यामुत्पन्नानि त्रीणि मामनि, न'न च गेयम।नस्य चतुर्थ द्वितीये सप्तविंशत्यदीनि, तप, नुनयं शौनकशाभिधं भाम, नेदं वाव प्रथम-पर्यये। अस्ति इदं सुतमन्धः "वम्रो " -इति द्वितीय-प्रथम-तृतीयायां दशभौ गहक, यस्याभूद्युम् पद्मानि त्रीणि गार"-नामकानि गेयमामस् तृतीध-द्वितीयं एकविंशन्यदीनि भानि तत् तृनथमिर द्वितीय पथथे, आइप्रयं प्रथम-हिनीथे तथा बगारभिति प्रथित यत्।