पृष्ठम्:सामवेदसंहिता भागः १.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
सामवेदसंहिता ।

. प्रसिद्धः (') ; अतस्तच-श्रुत्या प्रत्यक्षय, योकप्राप्तस्य बधः इति राजान्तायः इति”४9-इति ॥ पचमपादस्य द्वितीयेऽधिकरणे तिस्रष्वित्वग्रिमस्तुचोविव चित -४८‘. ऋचाद्यासु त्वचेवाये तिसृध्वित्यथतेऽग्रिमः। त्रिच्छन् स्त्वात् प्राक्तं स्यात् क्रमादत्र ऋचोऽखिलः एक-सहायास्त्रि-स - याथ व्यतिषङ्गविधानात् ‘एकत्रिक नामकःकञ्चित् क्रतुर्भ वति, सचैवं च यते —‘अथैष एकत्रिकस्तस्यैकस्यां बहिष्पवानं (२) तिस्रषु होतुराज्यम् () एकस्थां मैत्रावरुणस्य (*) तिस्रषु


- - - - -- -- - - --- ० = " " --- ----------------- (९)- ताण्ड्यौ । (२)-एतत्स्वरूप' तदाधार-पादिकञ्च पर्व वर्णितम् । (२)--"पारमावो अन्धसः" इति क्न्रोग्रन्यस्त्र द्वितीयद्वितथ द्वितये प्रथमा क अयामुत्पन्नानि त्रीणि सामानि श्रुतानि तानि च रथगानस्य चतुर्थे द्वितीये षड् शादीनि वैतहव्य' नामकानि, तवान्यमोकोनिधनं यद् वैनत्रय' तद्न था, तिब्बिः त्यक्तेः, अपितु उशनस्य प्रथम-प्रथमे ४,तमष्टादशमोकोनिधनाख्यमेव ग्राह्यम् , तदा धारभूतशुचत्, उत्तराघन्यथ प्रथम-द्वितीये प्रथयम-आमकः, तत्र प्रथमा "पन्तमव ” इत्याख्या अन्दसि शु नैव, द्वितीया “'पुरुहूतं पुरावृतमित्याय, तृतीया ‘इन्द्रश्नो"- इत्याद्य । इति प्रथम पर्याय शत्रुराज्यम् । द्वितीयपर्यये "मन्द्रमोस"इति उत्तरापन्यस्य प्रथम द्वितीयं पञ्चमं त्यूचात्मकं सूतम्, तव तिसृषु गोभूत्रप्रन्यस्त्र प्रथम द्वितीये द्वितीयं साम देवोदासाश्रम्। ढतथे "द बन्योजस"इति उभराग्रन्यस्य प्रथम विश्वयैत्यूघामकं नयक्ष सूत्रम्, तव तिमूषु गौतमइपन्य महग्रन्यस्याध छन्दसा। सम । या य प्रमाणं तव नवम द्वितीयं खण्डस् । (५)-शति “प्रबत्रायमादनम्"–-ति इञ्चप्रन्यस्य द्वितीयद्विगौ य द्वितीय द्वितीया नहीं, यस्याभु पद्मानि षट् ममानि, तानि च गयभागस्य चतुर्थ द्वितीये उनविंशदनि, तत्र तृतीयं “गौरोबीतं” भदेव,ल प्रषस्पर्धये मैत्रावरुणस्य । अखि "बर्नद्रद्युम्नतम्"-प्ति पन्दोप्रन्यथ दितीय द्वितीय तृतीये तृतीथे वह,