पृष्ठम्:सामवेदसंहिता भागः १.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
सामवेदसंहिता ।

, यतः'^( ॥ ॥ पञ्चविंशे तु कणुथन्तरं स्वकीययोरेवीतरयो- गेयम्—५०‘सन्देह निर्णय पूर्ववदेवोत्तरयोर्क चोः। योनिवागः समथेत्र टच-शदेन बाधभात् ॥ “एकं साम ऋचे क्रियते'-इति श्रुतेः कणरथन्तरसाख ऋचां त्रयमाशयः, तत्तैका स्व-योनिः इतरे स्व-योन्युत्तरे । एवं वृहद्रथन्तर साम्नोद्वेष्टव्यम् । तत्र व हदुत्तरयोः रथन्तरोत्तरयोर्वा अतिदेश-प्राप्तविशेषेण स्वेच्छया गेयमित्यादयः पक्षः । नामसाम्याद्रथन्सरोत्तरयोरेव गेयमिति द्वितीयः पक्षः । प्रकृतावचोः ॐ साचादङ्गत्वाभावेऽपि साम- हारकमङ्गत्वमङ्गीकृत्य चोदक प्राप्त पल-द्वयोपन्यासः । योनि वदुत्तरयोऍन्य-पठितत्वात् स्व योन्युत्तरयो गेयमिति द्वतीयः पक्षी रावन्तः । (९) वहद्रथन्तरोत्तरयोः ख-योन्यत्तग्य व गीय- ताम्सर्वथापि स्ख-योन्यक त्याग ऋगन्तरपरिग्रहश्च समानः ; तथा सति चकोऽत्र प्रापकाः -इति () पूर्वपक्षिणोऽभ्यधिका शङ्गा । हृच-शब्दः समानकुन्दकानामेकदेवत्यानामृचां त्रये - - - - - - - - - - -

  • ‘ऋचः-इति पाठः रा० पुस्तकस्य ।

(१)-पूर्यधिकरणदन विशेषः कोविचारः -इति दर्गयति बृहदित्यादिना ।। (९)--घशरविशिष्ट य सदेनेति भामत्वमपि स्वरादेवेति पूर्वं शिक्षामि नम्, तणाच पुनन नि ष्ठस्थ इन इति द्वितीययावधि घथमिति तृतीयाः यामृचि च कमरथमार-मकान्हें पुनान इत्याद्यमृचं त्यजत एवेति धयोनित्याग अगसरपणे गान्ते पतिन एव. एषश्च परामृचमषि अधारतया प्रयतो नास्ति मैथस्य- मिति प्रवृतिष विद्यतिरिति चोदकमलात् प्रकृतिममे श्रु नय मरण तथा योनी अस्य आधारभते भविमर्थ -नि पूर्वपामथः।