पृष्ठम्:सामवेदसंहिता भागः १.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
 

तरस्यैवयोनौ किं । ख-योनावुताग्रिमः । नकस्थाविशेषेण द्वितीयोनाम-साम्यतः । अनन्नवात्राप्तिदेशः स्ख-योनौ पठित ' त्वतः। वैश्यस्तमे । पृष्ठ-स्तोत्ने सामविशेषविहितः -कण् रथन्तरं पृष्ठं भवति’ () इति, प्रखत पृष्ठस्तोत्रे इदंष्ट्र थन्तरसामनी विकल्पिते, त्वामिद्धि हवामहे (छ०३-१-५-२) इतीयक् वहतो योनिः— ‘अभि त्वा शूर (छ ० ३-१-५-१) इति रथन्सरस्य– ‘पुनानः सोम (छ०५-१-३-१)-इति कणू । रथन्सरस्य । तत्र वृहद्रथन्तरयोरन्यतरस्य सास्नोयोनौ कण रथन्तरं गयम्, कुतः ? चोदक-प्राप्तयोर्विशेषनियामकाभावात् । अथवा रथन्तरस्यैव योनौ गेयम् ! कुतः १ रथन्तरेतिनामसाम्यस्य धर्मातिदेशार्थत्वेन (२)। नैतद् युक्तम्, वह नियामकत्वात् द्रथन्तरः साम्नोरेव प्रततावङ्गत्वेन विधानम्, न तु तद्योन्यः, अतो नास्ति तयोः (९) अतिदेशतः प्राप्तिः। तस्मात् स्व-योनौ गेयमिति परिशिष्यते (३) । प्राप्तच सामगानामुत्तरा-ग्रन्य- पाठादवगन्तव्या () । एवं सतिश्रुतहान्यश्चत-कल्पने न भवि - - - - - - - - (९)-ताण्टादशप्रपाठकस्य षष्ठखण्डे । तत्खरूपम् ऊहमागस्य चतुर्थ-प्रथ मस्य चतुर्थ स ; तदधारभूमिस्तु उत्तरार्चिकस्य प्रथस-प्रथम-षष्ठः प्रथमं वक्तम् । (२)--प्रकृतिवद् विसतिः कर्ता ' ये तिशास्त्रादिति यावत् । (२)- तद्योन्योः शव कदा प्राप्तिः स्यात्यदि प्रतियागे तयोः स्तुतिरूपांगले न विधानं, न च तचैति न तयोरव विद्यतावतिदेशः। (४)- ख-योनौ पुगगः सोमेत्यस्याऋचि करवरयेन्नर' गेयम्, तब गेयगानस्य चतु ईशः प्रथमस्थमतिं शतम' नाम । कण्वरथन्तरधष्ठन्तु, वचनिष्याधम् कदा प्रसिद्धम्। (4)-बुतरापन्थ-पाठव बम्--अभिनेति १,,११,, त्वामिदिरेति ९,१,१९.१; पंगणः सोथेति १.९.४१२