पृष्ठम्:सामवेदसंहिता भागः १.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
सामवेदसंहिता ।

अद्धावेव वायः स्यात् सामोत्पत्युपयोगतः अदृशद्युपयोगाय प्राकृतस्य निवर्तकम् । हौ पूर्वोपयोगित्वात् हाते तु न निव त्र्तकम् । सन्ति ह स्तोमकाः अवबस्तोमकाश्च विकृतिरूपः क्रतव, तवोभयत्रापि यानि सामान्युपदिष्टानि । तैरतिदिष्ठानां सानां निवृत्तिः स्यात्, अन्यथा सामोत्पत्ति वैययत् इति पूर्वपक्षः । सिदान्तः स्पष्टार्थः "५५ ॥ Iत्रयोदशे तावे छन्दो विशेषत आवापः - *५"कापि स्तोत्रऋचि कापि स्यादा आपस्तयोतृतिः । पवमानेषु गायत्रदिष्ववत विशेषतः । । आद्यो न परिसङ्ख्यानादत्र वेवेति तद्विधेः । विध्यन्तरा शेषरूपमपूर्व तद्विधीयते । अद्य -तामकेषु प्राप्तस्यातिदिष्टस्य सानउदाप, प्रत्यक्षपदिष्टानामावापःवृद्धस्तेमकेष्वावापः; इति स्थितं पूर्वाधिकरणे । तावेतावावापहाणे यस्मिन् कम्ि श्वित् ने “यस्यां कस्याश्चिदृचिस्थाताम्, कुतः ? नियामका भावात् ; इति पूर्वपक्षः । न खनेतद् युक्तम्, एत कारेण प्रकृत पवमानव्यतिरिनेवाज्यादिस्तोत्र षु गा-वहत्यनुष्ट व्यतिरिक्ताम्बुजुप्रावापोद्वापयोः । परिसङख्य वात । एवकाः रथे वमात्रायते--'नणि ह वै यज्ञस्योदगण् ियद् गायत्री वह त्यतुष्टष् च, अत्र व वावपम्यत एवोदयन्ति -इति । ननु माभूता मन्यनवापशद्वापौ विवक्षित-देशेषु कषं प्राप्नुते ?-इति चेत् अनेन वाक्येन तद्विधानात्-इति प्राप्ते ब्रूमः- नचायमर्थवादः अनन्य-शेषत्वात् । नाप्यनुवाद अपूर्वार्थत्वात् । तमात् पवमाने वेव गायत्रादिषु आवापोद्वापौ० ॥ चतुर्विंशे तु ’ करग्सरं" स्व-योनावेव = ४० वहद्रथन्तरेकीययोती कणरथन्तरं रयः A