पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
सामवेदसंहिता ।


कम्"५२-हति ॥ ॥एकादशे त्वेकायुक्तितः प्रकृतबाधकत्वम्- ४२‘। तत सर्व-वाधकं सर्वमेकहाय हित तोऽथवा । अविशेषा- दिमोऽन्यएकाद्युक्ति विशेषतः ॥ तत् पूर्वोक्त' कौत्सादिसाम विषयः । तत्र, किं ‘कौत्सं साम प्राऊत सर्व-सामनिवर्तकम्, कामपि तथेत्येकैकस्य सर्व-निवत्तकत्वमुच्यते ? आहोखिदेक- वचनान्त निर्दिष्टमेकस्य निवत्तेकद्विवचनान्त-निर्दिष्टं द्वयोः, बहुवचनान्त-निर्दिष्टानि बहूनाम् ? तत्र नियामकाभावादाद्यः पवः प्राप्नोति, एकादिवचन-रुषाणां भृतीनां नियामकत्वा दन्थः पन्नोऽभ्युपेयः । तथाहि ‘कीौस’ भवति' (१, 'वसिष्ठस्य जनित्रे भवतः’ () अश्वानि भवन्ति' ()इति निवत्तकेषु यूयमाणानि एक-द्वि-बहुवचनानि निवर्थानां तत्सङ्ख्यावत्वं प्रत्यासत्या बेधयन्ति, किञ्च एवं सति अबाधितसामविषय थोदकोऽनुष्ट हीतोभवति, क्रस-बाधे तु सर्वे योदको निरुध्यते ; तस्मान्न सवं-बाधक:"५२-इति ॥ ॥ द्वादशे स्तोम वृद्धवहोः प्राकृत-बांधका –५४‘स्तोमस्थयोर्वं ववृद्धः प्राकृतः किं निवर्तत ।


- -


-- - - - - - - - - - - - (१) तस्य हृतीथपथिकायां विभिन्नालथोद्र ययौ। कौटखरूपनु ऊर्- गानस्य प्रथमप्रपाठकद्वितीयाओं यदशमं साम, तम ,लन्त , उत्तरार्चिकस्य प्रथम द्वितीये द्वादशं रूक्त ; काए-स्वरूपन्तु ऊहमानस्य प्रथम प्रथमान्तासाम, तन् लग् . उत्तराधेि कस्य प्रथमस्य द्वितीये तृतीयं सूक्तम् । (२)--जाएग्र-चतु' शैकदमै | खपविवरणादिकन्न तमेव । (३)-ताण्योनविंशस्य टीथे । तत् स्वरूप गेयगानस्य पञ्चदशप्रपाठकद्वितीया ईस्याधम-मबसे सामनी ; भयोdधारभूत तक तु शपन्यथ पञ्चमप्रपाठकप्रथमा अथ चतुर्थ-दश्यां पभो ।