पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
सामवेदसंहिता ।

।कुतः? ‘स्तुवते'इति प्रकृति लिङ्गदर्शनात्प्रखतौ () आज्यैः

स्तुवते, पृ४: स्तुवते' इति श्रुतम् । नैतत् ( सारम् । किमत्त्र । स्तुतिमनूय देश-सामगुणौ विधीयेते ? किं वा गुणद्वयविशिष्टं स्तति १ नाद्यःवाक्य-भेदापत्तेः । द्वितीये तु कार्यभेदेन Iतनं वदशमे कौस बाध्याभावात् समुच्चयः स्यात्’८९-इति ॥ दिसानः प्राकृत सामबाधकत्वम्- ७९‘समुच्चयेत कौसादि यदा प्राक्त-बाधकम् * 1 लिङ्ग स्तुत्याभावादादिमोऽश्यो प्रकरणहयात् । विकृति विशेषे य यते– कीत्स भवति काण्वं - भवति-इति (९), तदेतत् कौत्सादिनामकं साम प्राकृतेन साम्रा समुच्चयति, कुतः ? प्राक्तस्य स्तति लिङ्गस्याभावेन कार्यं क्या- भावात् । मैवम्, प्रकरणात् क्रत्वङ्गत्वे सति ऋगक्षराभिव्यक्ति- सामी लवण-प्राऊत लिहून कार्येक्यावगमात् । तस्माद् बाध - - == - - - -

  • ‘प्रकृतिबाधकम्' -इति पाठः रा० पुस्तके।

(९)-प्रकृतिथने । यव कर्तयं भवं प्रकर्षेण कमीयर नैये कोश उपदिखाते मा प्रकनिः। तत्र बाखि मूषायनदाद वे विध्यम् । भवभग कर्मभर निरपेश मूलप्रहाति, कतिपयेव षु कर्मकरं चापे ते सधच केचित् कर्मभिः अयं च यो भवति भयमण, कर प्रकृति, स च तिस्रो मूलप्रतयःमाष्टमाध्यायस्य प्रथमपादे ४तयाबिंकर म्य। दिमयषीके विचारितः । । तेषां स्वरूपाशि में बगान मी-प्रथमा (२)–श-वयोदश ई च योदशदनि मोहि ममानि ; तेषामभरभिः इवषमस षष्ठद्वितीय प्रथमाया द्वितीया क ।