पृष्ठम्:सामवेदसंहिता भागः १.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
सामवेदसंहिता ।

तृतीयं सप्तदशमह तत् त्रयस्त्रि शस्थानमभिपद्या हरन्ति’ इति व्यत्यासविधिः, ‘त्रयाणां सप्तदशानामनवानतायाः-इत्यर्थवादः () । तत्र यद्यन्तयोरङ्गः सप्तदशस्तोमं स्वरसाभशब्दोऽति- दिशेत् , तदा नैरन्तर्यमुपपद्यते, नत्वन्यथा । तस्मान्न वैष्णव न्यायेन गुणः विधिः किन्तु धर्माणामतिदेशकः५०-इति ॥ दशमाध्यायस्य चतुर्थपादे नवमाधिकरणम् – ४१८० बाध्य लोकादिनाज्यादि न वाद्य स्तुतिलिङ्गतः । देशसात्रोर्विधी भेदो वैशिष्टात्तु समुच्चयः ॥ महाव्रत धूयते ‘लोकेन पुर- स्तात् सदसः स्तुवते, अनुलोकेन पद्यात्-इत्यादि () । तत्र लोकानु ओकादिनामकैः सामभिः () प्राकृतान्याज्य-पृष्ठादि स्तोत्र-गतानि रथन्तरवामदेव्यादिनामकानि सामानि बाध्यानि, - - - - - - - - - - - - ----------- — ‘यद्यन्तयोरर्कः-इति स० बि० पु० पाठः।। ---


• • • • (९) तथाचात्यादि समक्ष तपय गवामयन-सव-प्रकरणमाश्चत-समालोचने नावगन्तव्यस। (२) नापश्चम चतुर्थं स्फुटम् । तत्र रोथशनस्थकादशद्वितीयस्याय' गमन छोकानुद्योक भन्नके, तयोभू' ल बन्दीपन्यथ पथमद्विनय प्रवमाणं’चतुर्थे शक् । (२) धादिपदात् बहुवचनाच तत्र च शोकातुझोक विधानानन्तरभूनानि यामादीनि यानि। नव इन्दोपन्यस्य चतुर्थे प्रपाठक प्रथमार्गीथ ठतीयदशनि - भाष्टम्यायुतप्रबस चरणमानस्य तय प्रथम- यतीयं साम थामम्'किञ्च इन्दवार्षि कस्य पञ्चम-प्रपाठक-दितोयट्स य-प्रथम-प्रथमाया युत्पन्न धरणगानस्य-वतीयप्रथमे त्रयोदश खाम 'आयुःसंज्ञकम उपरम् धारएिकाधिकस्य -दति गतायां ‘इर्निरल अ णीये तस्य पुत्पन्नम्, धरणग्रसनस्य-पञ्चम-प्रथमे द्वाविंशतितमम् ध्यानं साम ।