पृष्ठम्:सामवेदसंहिता भागः १.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
सामवेदसंहिता ।

त्वेवं शूयते (') ‘पृष्ठ : षडहो द्वौ स्वरसामान" इति । तावेतावह विशेषौ पूर्वोक्तानां स्वरसानां न विकारो, कुतः ! वेषणव-समानः त्वात्()यथावैण्णधशब्दो देवतारूप गुण विधानेन मुख्यत्तित्वा व्र लक्षणया धर्मानतिदिशति, तथा साम विशेष रुप गुण विधायक स्वरसाम शन्दः। इति प्राप्ते, बूमः अनन्यगति लिङ्ग वशात् स्वरसा मानौ विकारौ भवतः, तथाहि-षडही वे ख़रमामानौ इत्येवं योऽयमष्टाह उपन्यस्तः तत्र षष्वहःस क्रमेण त्रिवृत्पञ्चदशः'सप्त दशः'एकविंशः'त्रिण्वः‘त्रयस्त्रिशः'इत्येवं स्तोमपट्कं चंदकेन प्रा प्तम्, एवं स्थिते ठतीय-षष्ठदिवस गतयः सप्तदश चयस्वि' शर्यो।” त्यासं + विधाय, सप्तमाष्टमघोरहः सप्तदशस्तोमं सिद्धवत् सत्य, त्रिषु चरमबहस सप्तदश स्तोम नैरन्त ये मथचादे नानुबद्त। ‘यत् , ॐ 'त्रयस्त्रि'शयरर्थव्ययसम्' इति संस्कृतविद्याल यपुस्तकपाठः।। (१)-विकृति-योगे । प्रकृतेरनिदेशो निकलिः यय विशेषरूपमेव कर्मच' क्षुत्योपदिश्यते, इतर मर्य कर्मन्तरादतिदिपते मा विशतिः । म चनिदैः प्रत्यक्ष मुनि वचनायु भयत्र लिङ्गद वा ऽवगन्तव्यः । एत' भिर्नथे भनभ।४मध्ययभ्यां , •xथा विध रितम् ॥ () - वैष्णव नाभके दो भामनि,त वे कभ उभराई कम्य तृतीय प्रपाठक-बाब झिनो- थाई य द्वादश -मूक्त मूलकम्, ॐ४णनस्य विशनि प्रपाठक प्रथमार्च थेनजनितम ! द्वितीयं कन्नमाजीि का षष्ठ-प्रपाठक प्रथभाषीयतृतीयदति श्र,न पश्कं मूल कम, के हगानस्य विंशति-प्रपाठक प्रथमा श्रेय विंशतितमभ । भदेन देयमम धरती । विचारो न्यः यमलाघाम में बाध्यायेऽधिकरणे सत्, नभयादित्यर्थः ।।