पृष्ठम्:सामवेदसंहिता भागः १.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
सामवेदसंहिता ।

तत्न व दशमाधिकरणे स्वरसामविकारचिन्त – ५०«न विकारा विकारा वा स्वरसामादयो न हि। । वैष्णव-न्यायत । मैवमनन्यगति-लिङ्गतः । गवामयने द्वयोर्मासषट्कयोर्मध्ये () वर्तमानं () विषुवन्नामकं प्रधानभूतमेकमहर्विद्यते (), तच्च ‘दिवाकोथुम, () तस्मात् प्राचीनास्त्रयः स्वरसामनामकाः अहर्विशेषाः ; तथोपरिष्टादपि त्रयः स्वरसामानः तदेतदभिप्रेत्य शूयते ‘अभितोदिवाको ये त्रयः स्वरसामानः-इति () तेषु च ग्रह (१)सान्तत्याय सप्तदशस्तोमादयो धर्माः विहिताः (९), अन्यत्र --- - (१)--गवामथनं नाम मन मरिन, तच्च द्विविधम्, “तासां दश स मामु गृण्यजा- यन (त- ४-१९" इत्यादि विहितम् दग् मम २ि नया '‘इमौ द्वादशे माम भवत् सरमापथमेति (ता-४-१.२) " इत्यादि-विहितं द्वादश-माससाध्य छ, तत्र शेषविधौ श्य मुक्तिः ।। (२) -श्चत्यतरशनदिनानन्तरम् । (२) - तथाहि ताण् चतुर्थस्य षष्ठ प्रथमे ‘विषुवानेष भवति -इत्यादि । (४) दिवाकीर्य नाभकनामकम्. तथाहि, ताण्ग्र-चतुर्थस्य षष्ठ-द्वादशी–”दिव कोत्थं शाम भवति'-इत्यदि न व मास ‘धज’,भुजम् च तमे वर्षे विज्ञानम् ‘भजाश्वतं पवमान मुझे'इत्यादिना, तब कश्चगानथ द्वितीय प्रपाठकीथ द्वादशतम मायं, विंशतितम क्षन्नाम । (५) -तथाहितास् चतुर्थप्रपाठकोयपञ्चम-खण्डै–‘झुः पुरस्तात् वयः पर स्वादु भवन्ति:इतिष विंशे च नत् स्फुटतरं, तथाहि तृतीय द्वादशे --‘वयः स्खरमा- भ(न, दिक¢ ' महः, त्रयः खरसमानःइति । स्वर-नामक सामानि विद्यन्ते येष ते बरसामानः। तानि च खरमामानि धरणिकाधिं कस्य द्वितीय सप्तम्यां 'यज्जायथा अपूर्य-इत्यस्यामृचि उत्पन्नानि अरण्यं तृतीय प्रपाठकयद्वितीयाई नवम दीनि षट् ।। (१)-प्रहाः यज्ञयपायविशेषाः । (७)-ताड्य चतुर्थप्रपाठकशत-तृतीय खण्डे –“सप्तदशभवन्ति"-इत्यादिना ।