पृष्ठम्:सामवेदसंहिता भागः १.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
सामवेदसंहिता

इति श्रूयते (९) । तत्र सर्व-पृष्ठशब्दोऽनुवादःकुतः? प्राप्त- त्वात् । तथाहि - ज्योतिष्टोमे माध्यन्दिन-पवमानानन्तर- भावीनि माहेन्द्रादीनि चत्वारि स्तोत्राणि सन्ति -"अभि त्वा शूर नोर्मः(१११स्)कया नश्चित्र आ भुवत्" (१P१२स्) तं वो दममुतोषहम्(१p,१ ३ स)-तरोभिर्वाविदद्वसुम्' (१ प्र१४स्) इत्येतेषु चतुर्ष सूक्तेषु तानि स्तोत्राणि सप्तदश स्तोमतामापाय गौयन्ते । एकस्मिन् सूक्ते विद्यमानानां तिसृणाऋचां ब्राश्व- णोक्तविधानेन सप्तदशधास्यासः सप्तदशस्तोमःतादृशेषु स्तोत्रेषु पृष्ठ-शब्दः श्रूयते “सप्तदशानि पृष्ठानि'-इति, तानि पृष्ठानि विख जिति चोदक-प्राप्तत्वात् सर्व पृष्ठ -शब्देनानूद्यन्ते -इत्येकः पधः। रथन्तरपृष्ठ वहत्पृष्ठयोर्योतिष्टोमे विकल्पितयोरिहापि चोद केन विकल्पप्राप्तो सर्व-शब्देन समुच्चयोविधोयते, तथासत्यनुवाद त वंचय ' न भविष्यति-इति द्वितीयः । सर्वत्वं बहुषु मुख्य ' न तु दयः, तस्मादनेन सर्वे -शब्देन घट सङख्याकानि पृष्ठान्यति दिश्यन्ते, बडहे प्रतिदिनसेकेकैकं पृडं विहितम् । तानि च पृष्ठानि षट्- रथन्तर-ष्ठहदु-वैरूप-वराज-करः रेवत-सामभिः निध्याद्यानि (२) । यद्यपि विश्वजितएकाहवद् ज्योतिष्टोम विकृतित्वमेव न तु षडह विकृतित्वम्, तथापि सर्व पृष्ठोक्ति बलात् तानि षट् पृष्ठान्यतिदिश्यन्ते " -इति ॥ 4 & & (२)--नवम-तृतीये, परं तव नैव पाठः ।। (९)-रथन्तरादय इमे षडेव अह्णनमतानि।