पृष्ठम्:सामवेदसंहिता भागः १.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
सामवेदसंहिता

त्रिष्ठत स्तोमोविकृतिरुपं यं यज्ञमाप्नोति स त्रिवृत्-स्तमः तं यनं दीपयति प्रकाशयति सर्वतोच्याप्नोतीति । स्तोमान्तरस्या प्रवेशाय त्रिवृतएव सर्वस्मिन् यज्ञ-खरूपे व्याप्तावयमेकस्तोमकः क्रतुर्भवति । एवं पञ्चदशदिस्तोमव्याप्तियोजनीया । तथा सत्यर्थवादादेक-स्तोमकानामेव बुद्धिधत्वात् तएवान्यशब्देन यन्ते। एकस्तोमकाश्च षट् रात्रादिष्वास्नाताः त्रिष्टुदग्नि- ४ो मोभवति पञ्चदशउक्थो भवतीत्यादयः । तस्मात् तद्विषयो ऽन्य-शब्दः। इति प्रातेि, बूमः -स तं दीपयतीत्यत्र प्रकाश- कत्वमात्रमुच्यते, तच्च व्याप्तिमन्तरेण सम्बन्धमानादस्य पपद्यते तस्मात् अग्निष्टोम-प्रतियोगितया बहु स्तोमैक स्तोम-साधारण त्वेन श्रुयमाणस्यान्य-शब्दस्य सङ्गचहेत्वभावात् सर्वविषयोऽय- मन्य शब्द ’-इति ॥ सप्तमाध्यायस्य तृतीयपादे तृतीयाधिकरणे सर्व पृष्ठातिदेश चिन्तितः-- ९८० विश्वजित् सर्वपृष्ठ: * किमनुवादोरथन्तरम् । बहती वा समुच यं यद् षाडहिकानि षट् । अतिदेश्यानि तत्राद्यमा माहेन्द्रादिचतुष्टये । पृष्ठ-शब्दाच्चोदकेन सर्वेषामिह सम्भवात् । समुच्चयो वा विधये सर्वत्व' बहुपेक्षया । न तु द्वयो रतः षणां पृष्ठानामतिदेशनम् ॥ ‘विश्खजित् सर्वपृष्ठोभवति-

  • ‘'-इति टकारोपधःपाठ० गौ० सा० पुस्तकयोः।

पृष्ट सैच स्पर्शनात्-इति प्रदर्शितविग्रहादपि स एवोपलभ्यते, परं न तथापाठ स्नाष्त्रावरुपुस्तकेषु काचिदपि, कन किञ्च तथापाठं जैमिनीयाधिकरलयः । यश्च षष्ठपञ्चमे सियिता yऽएव्ठे न पृष्ठदेशे प्राप्ते 'इत्युक्तिर्विं रूपं त ।