पृष्ठम्:सामवेदसंहिता भागः १.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
सामवेदसंहिता ।

प्रयोगः-—१२गावामयनिके * पृष्ठयः षडहे प्रत्यहं हयं । ठह द्रथन्थरं चोत भवेत् किञ्चित् क्वचिद्दिने । इन्द-गर्भ-बहुत्रीहे। रायोऽन्येऽपि समोस । अन्योन्य-निरपेक्षस्य चोदकान्ति- मोभवेत् । द्वादशाहै ( पृष्ठाः षडहउत्पन्नः (९) तत्र प्रस्ता मयङ्गां क्रमेण रथन्तर वृहदुवैरूपवैराजशकररैवतानि सा मानि () विहितानि (१। गवामयने (५) तु विकृतिरूपोय

  • “गावामायनिके” इत्युभयपदवृद्धि पाठः गौ पुस्तके ।

-- " ------------- - - -


- --- - -- - --



--- - -- (१)-द्वादशाह बद् द्विविधःस्वात्मकीनामकयपॅनरपि प्रत्येकं हे धा

भभुढोकूळ , यव कामयूरनाभावः स श्रद्यः नदन्यद्वितीयः । इह मामकः साण्य दशम-तृतीयखण्वादिना विहितः, भंवरमाध्यो ग्राह्यः । तव च अहःएब्न सवन- यघात्मकः भमथाग, तं द्वादश -संशं नमयागमक्षिकामोऽयतितदिति स्फुटम् ।। (९)- धैवतसरमध्यस्य थागमात्रस्य वै षड् भवतः चभिप्लवः पृय येति ; तय एकस्मिन् मासि चाभिविख-षडहाः चत्वारःपृष्ठयः षडहः एकःइत्थं षडङ्ग-पद्मकैस्त्रिं श्र - द दिनानि भवन्ति । स्पष्टमेतत् ताण्डचतुर्थ-प्रथम-खएड दो। (२). -पृषडहे याः स्तोत्रियः माभानि च, तेषामसाधीय प्रत्यहं विभिन्नान चपाणि ताषट् षड्दशमाध्यायषष्ठ-खण्डानन्तरं षभिः ख पेः प्रदर्शितानि, तब दितदिभिः लभिया । रूपाणि, ततस्त्रिभिः साम्नां रूपयति विवेकः। (७)-एतदाकाराः ऊध्रगानस्य प्रथम -पञ्चम-मनस-दश. -पञ्चदशशष्टादश मंधू- क शानदनयुबोध्यः । (4)-- गवामयननामकं मनमस्ति, तव द्विविधम् ; "शाय वा एतत् मत्रभाभत नाभ दशर मासुः टप्यजायत" इत्याद्यद्यथिकथा दशमाभनिर्वीम् ; मां द्वादशसु मारुङ हृङ्गाणि प्रवर्मन-इत्यायायिकया द्वादशमामनिर्वच ; भूयते चत समस्त ताप-चतुर्थ-प्रपाठकारभ खण्ड । तत्र अहर्नि थमस्त्वं वम-प्रययोः योनिरावः पयममठःचतुर्विं शशी द्वितीयमहः, उकयस्त नीषमङ्गः ज्योतिा -घर्थ , आयुगैरिति ५धभभःथायुष्यं लिरिति षष्ठावः. रपरष षडः आभियुनि-