पृष्ठम्:सामवेदसंहिता भागः १.pdf/७८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० 8,४,१] छन्दमार्थिकः । ७८१ उपेतं “मरुत्वम्इन्द्र “सख्याय" सख्युः कर्मण’) ‘हुवेमहि' आयाम । “इवेमहि","हवामई’-इति च पाठ ॥ ११ ॥ १४८ इति श्रीमथ णाचार्यविरचिते माधवये सामवेदार्थ प्रकारे अयोधनाने चतुर्थस्याध्यायस्य यः खए: ॥ २ ॥• ॥ इति जागतम् ॥


अष्टाविंशतिरिन्द्रेति मुख्या(अ) सप्तद्योष्णि हरे। आद्या(क) दशस्याः ककुभ(च) पिवेत्यष्टादशी विराट्८) ॥

    • ------


G. (७)- -‘सस्यर्थः (7,२,१३६)"-इति कर्मणि यः ।। ( )–मति ‘‘प्रभुतेषु"-इत्यारभ्य "जयमुखे कुशलाः दश त्रयात्रकाः अष्टस ऋचः अहः साम्प्रतं यातु टहोतत्वं न प्रधानाः । (क)--तव चाश्वः सप्तदश ‘त्रयुतेबियारभ्य ‘पभवेथाः इचिः ७ब्यिक् ब्द । (च)-वमथ: दश ‘' भ्यो" इत्यारभ्य "ग्रयभाषं त्यस दशक काः किमददा त्मकाः दः श्वः ककुष-दग्दभकः। (4)–पति "पिग मोम भिद्र"ति द्वितीय ददामि। ॐ त विराट् वरम्।। इति अर्थः । न;