पृष्ठम्:सामवेदसंहिता भागः १.pdf/७८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । ४प्र०२। [,४,११ ७८० १ २ १ २ १ २ ३ओोर२४वा । घणगर्भानिरववृजिश्वनाः। अवस्या२३. १ २ १ २ २ १ २ ४वाः। वृषणंवा। दक्ष२४४णाम् । मारौवाओोर ३४घ। त्वन्तसख्यायवा५मघउ । वा। २३ ॥ १४८ हे ऋत्विजः ! "मन्दिने’ स्तुतिमते() स्तोतव्यायेन्द्राय “पितुः मत्” इविलंबणेनानेनोपेतं() "वचः स्ततिलक्षणं वचनं "‘प्रार्चत” प्रकर्षेणोच्चारयत । “‘य” इन्द्रः : 'वजियिन’ एतत् संज्ञकेन राजर्षिणा सख्या सहितः सन् “ क्लष्णगर्भाः’ कुष्णोनाम कश्चिदसुरः, तेन निषिक्तगर्भः तदीया भार्याः “निरहन्"नितरा मवधोत् [ण मसुर तत्पुत्राण मजुत्पन्त्यर्थं गर्भिणीस्तस्य भार्या प्रपि अवधीदित्यर्घः९)। ” “‘अवस्यवः('ॐ रवयेच्छवो वयं “eषणं"कामानां वर्षितारं’वजुदक्षिणंवयुक्तेन चिण-हस्तेन से कि केवल दो या न हो। ==

= = =

= =

= = =

== - - - - १ - .-- = (९)-'सभ्यते" इति सोतकर्मसु अष्टादशतमं पदम् ३२,१४ । अत्र यास्कः "सही अग्वतेः स ति- कर्म णः = - के प्राचीन मन्दिने पितु मद्वचः-इति ४,२४ ।। (२)-पितुरित्य जगाम च षड्पदम् ३,०॥ (२). - निगरण-कारयान सूत् धडतरम्, तथा-िशार्पः-इस्रो मेघ, तय गर्भभूता , निरनिति (गत्यर्थेऽणत-यार्थघ दृष्टयः ) निर्मितवान् पतितवानित्यर्थःइति । (४)-कार्थशब्दागडचि 'वयाच्या दक्षि (३,९.१५०)" इति उ-प्रत्यये - पम्। ।