पृष्ठम्:सामवेदसंहिता भागः १.pdf/७८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८२ सामवेदसंहिता । [४प्र० २,५१ तु चे वेत्था ह्यपामीवामित्यादित्यपरिष्टतिःत) ।। आगन्त गाव इत्येते मरुता(५) मिन्द्रदेवताः ॥ अन्या ऋचो(थ) ऽभिधीयते ऋषयस्तत्र तत्र हि(श) ॥ तत्र चतुर्थ खण्ड - मैषा प्रथम । । नारद ऋषिः । १ २ ३ २ ३ १ २ २ १ २ २ क २ र इन्ह, सुनेषुसोमेषुक्रतुर्युनीष ‘उक्थ्यम्। क=" + + + म य = क + क = = = (त)—"तुचे तुनाथ-इति पञ्चदशी, "वेश्या हि नि तीनां’ इति षोड़शी. “अपामीवामपस्विध"प्ति च सप्तदशे ऋक्-चादित्यस्य देवस्य परिश्रुतिः सर्वतः स्तवनं यया तादशी, चदित्थ-देवताक इत्यर्थः।। (घ) --"आसन्ना मा रिषण्यत"-इत्येकरिंशतित क. ‘श्रावधिदघ" इति घतु- र्वि शतिनमा ऋक् च इत्येते वै मरुद्देवतानां न त्यथं रति शेषः । (य)--न्याः अवशिष्टाः यथोविंशति वचः देवताः ज्ञेया इति यावत । इति द बत स तः | (श-ममश्वाविंशत्यूषामृषय, तत्र तनै व यानमुखेनैव अभिधीयते । कथितु मरभ्यते इत्यर्थः ।

  • “'इन्द्र " ) इमौ ऋग्वेदीयौ पाठ,

+ 'पुनौत" सायण-हतोत्तर भावे च ।