पृष्ठम्:सामवेदसंहिता भागः १.pdf/७७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५०४,३,८] छन्दभूच्चि कः। ७७३ श्चथर्भी । सव्य ऋधिः । ३ १ २ २३ ३ १ २ ३ १र २ र ३ २ २ २ १ र २२ त्यसुमेषंमदयास्वर्विदशनीयस्यसुभ्वः साकमरते । ३ २ ३ २ २ १ २ २ १ २ २ १ २ अत्यंनवाजश्चवनस्यद्भैथमेन्द्रववृत्यमवसेसुवृक्तिभिः ॥८॥ १४५ ५ २ ४ र५ ५ ५ I त्यह्नमेषम्मह्या। सुवर्वाइदा२म् । शमंयस्य है इन्द्रस्य ‘‘कर्माणि ” मनुषं [जात्येकवचनं (२)] ‘भानुषाणि' मनुष्याणां हितानि “ विचरन्ति । विशेषेण वर्तन्ते । अत्र दृष्टान्तः-‘द्यावो न’ यथा सूर्यस्य(२) रश्मयः सर्वेषां हितकराः ‘भुजे" भगाय ‘मंहिष्ठम् अतिशयेन प्रवड “विप्रं’ मेधा- विनं()। तथाविधमिन्द्रम् “अभ्यर्चत” अभिपूजयत ॥ ७ ॥ १४४ - * = = =

=

ॐ “सत्यस्यार्षम्। अन्तरात्मन एवायं प्रेषः” इति वि० । + “सुवः-इति ऋवेदीयः पाठः।। १४५ ऋग्वेदस्य १,४,१ २१ ॥ I सौभरम् । (२!-“आत्ययसे करिने बसवचनमन्यतरस्याम १९१.२,५८,' इति पy (३)भ्यया ‘सः’.ति दिवः चन्न रौक्षस्थ च नाम (१,५,१) यौ रषि तया । अथ वा २स्थवदादियोपि यक्ष्यते। (४)-- विप्र"इति मेधाविनमसु प्रथभ में घगळ कम ३,१५ ।