पृष्ठम्:सामवेदसंहिता भागः १.pdf/७७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७४ सामवेदस हिता । [४ प्र० २,४,८ भुवःसाका३माइरा१ता २इ । अत्यनवाजवनस्या १ २ १ २र । दाशा१/ २म । आइन्द्र ववृत्यम। वसये३ । झ२ ३ " र र वृ२३४औोवा।। ती२३४भीः ॥ १८ ॥ १४५ ‘यं” तं प्रमिदं “मषं" प्रबुभिः सह स्पर्धमानं ‘स्वर्विदं ” । स्वरादित्यो द्यौर्वो() तस्य “वदितारं " लब्धारं वा । [यह । स्वः सप्त प्ररणयं धनं तस्य लम्भयितारम् । एवं गुणविशिष्टमिन्द्रं हे अध्वर्यो ! “समझय” सम्यक् पूजय । “'यस्य” इन्द्रस्य ‘शतं” शतसंख्याकाः१) "श्रववृत्य " प्रति श्रवत्तयामि । कीदृशं ? t. .

  • रथं” “हवनस्य→→ हवन माङ्कनं यागं वा प्रति वेगेन गच्छ

-- ---


+ ()-निघण्मै साधारण नाम स पठितवान् (१..।। (९)-इत पर भिष भथपत्त के किञ्चित् (सभुवः साकमीरते इत्यस्य यावानं) चुटितं हमने । विचरणे त्वस्य रथं ययन भु ‘त्यम' नस रेन्द्र , ‘भयं ’ मेघरूपम्. ‘समय' सय. एतया स्न , त्रिभिः हे मया त्वजः । कोदाम हद्रम १ उच्यते -'वधि दम्'। (समयः समै पर्ययःदिस लाभार्थः शानची या ) सर्रास रुभारं शुभं वा यस्य । किम १ उच्चते-'शतं ' यस्य (शनमिति बनाम (३.,५) ‘सुभः अपठिनमपि मज्ञा- मैनकृष्टयम् गशगे यस्य मचमः, के समय वोतारः, ‘सकिं ' मभितः , ‘ईरतें प्रेरयति, किम् । सुभद्यत् स्छ नः शुद्भूतो ऽयं भवतीत्यर्थः। हमपि ‘यत्र यशसिव 'बी' इविदं बभञ्जम्, ‘डवस्यदं स्यन्दति रीतिकर्म । पाळूनं प्रति गन्तारं बेन ? उच्यते--'रौ' ङ्चैिकवचनमिदं ततयेकवचनस्य स्थाने प्रष्टव्यम, पथेन इमम 'बाघहत्याभगवर्नयेयुरित्येतदाशास्त्र, किमर्थम् ? उथते —‘अयसे , भीमेन 'तुडक्तिभिः सु8, बर्जत-दोषभिः स्तुतिभिः” इति ।