पृष्ठम्:सामवेदसंहिता भागः १.pdf/७७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७२ सामवेदसंहिता । [४ प्र० २,४,७ ३ र २ भइः मदतावादेश्चार्णवम्। ओ३४ । दावेइ। र र १ ० ३र २ यस्ययावोनविचरन्तोरमानुषम् । श्रो३४। । वाहोइ । ३ ६ ५ र र , भुजेमदिष्टमभिविप्रमर्चत । दुरारे । तिना३४औदोवा । । । ऊ२३४पा ॥ १८ ॥ १४४ “त्यं” तं प्रसिद्ध ‘मेघं’ शत्रुभिः स्मईमानं। [यदा । कपत्र' मेधातिथिं यजमानमिन्दो मेषरूपेणागत्य तदीयं समं पपौ । स ऋषिस्तं मेष इत्यवोचत अत इदानी मपि मेन इन्द्र विधोयते । मेधातिथेमेषे ति सुब्रह्मण्या मन्त्रैकदेशस्य व्याख्यान रूप ब्राह्मणमेव मानयत-‘मेधातिथिं ह काण ' मेषो भूत्वा जहारेति' । आगत्य सोमं अपहृतवानित्यर्थः ।] "पुरु हूतं” बहु भिर्यजमाने राहुतम् ‘‘ऋग्मियम्’ ) छ रिंभविक्रियमाणं तय मानमित्यर्थः । स्त्या हि देवता विक्रियते ( यहाा ऋगभिमयते ऋग्मोः तं) “बवो अर्णव' धनना मावासभूमिम् । एवं शब्दात इति गुणविशिष्ट मिन्द्र 'हे स्तोतारः ‘गर्भः स्तुतिभि: अभिमदत ’ आभिमुख्येन हर्ष प्रापयत । “यस्य"- ।

6

--- +

  • --


(१) -'अचः स्फ तयःभीभिः यः स यने म ऋग्मियः, तम ऋश मिथं स्ततिवत स त्य मित्यर्थः' इति च ।