पृष्ठम्:सामवेदसंहिता भागः १.pdf/७७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प्र०४, ३,७] छन्दश्रर्थिकः । ७७१ अथ सप्तमी । सव्य क्रट षिः । ३ २३ ३ १ १ २ २ ३ २ ३ १ २ २ १ २ ३ १ २ २ २ अभियंमेषंपुरुइनटुमियमिन्द्रगीर्भिर्मदतावखोअर्णवम्। ३ २ २ २ २ १ २ २ १ २ २ १ र २ ३ १ र २ यस्थद्यावोनविचरन्तिभानुभुजेमचिष्टमभिविप्र मर्चत ॥ १४४ ४ ५ ४ I अभित्यारभ्भेषंपुरुन्न। तदृग्मायाम । इन्द्रेणी "जनयो' जायाः यथr“पति’’ भत्तर "मयं न’ यथाच ‘शध्यै" शरे दोष रहितं "मघवानं’ धनवन्तम् ऊतये" रक्षणाय । ‘परिष्वजन्त” आलिङ्गन्ति [ छन्दस लोट्५) त इदिन्द्र मे . स्ततयः परिष्वजते । ‘परिश्वजन्त"-"परिवजते"-इति च पाठौ ॥ ६ ॥ १४३



- - - - - - - -

, ॐ ‘अङ्गिरा नाम ऋषि.”-इति वि० । + “मानुषा"इति सुवेदीयः पाठः।। १४४ ऋग्वेदस्य १,४,७,१ । I समसाम । (५).-यत्ययेनेति (२,१२,८५) भावः। 'प म५दने ८३१०१)"इति कपडे ः