पृष्ठम्:सामवेदसंहिता भागः १.pdf/७५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५० मामवेदसंहिता | [४प्र० २, ३,८ ५ २ र १ र ५ ५ १ र र र । अमौयेदेवास्थाना। मध्यप्ररोचनेदिवः। कड़ नाम। कदमात्रम। काप्रत्नाव आध२३ती२४३।। श्र२३४५ । डा ॥ ३२ ॥ १३६ हे "देवाः !" इन्द्रादयः ‘ये" ऽमो ययं “दिव” दीप्तस्य | स्” स्य ') “आरोचने” दीप्तिविषये ‘मध्ये” अतरिक्षलोके “स्थ ” | देवान रुचिः । कारण मनसुबुध्यमान। उद्विग्र । बभूवुः। तद् यज्ञस्यतिः शशश्राव । श्रुत्वा च देवाच- छ।ध, नूत थ यज्ञो वर्भ में. स व राधस इति । तत्र स्ल देवा या जरासुः। म ता नागः नान् कृपामर खाद्य पद्याण, उपायं लब्धवांच="भी थे देवाः स्थ"-इति ॥ म सेबैतिरामं "भग्रतपन्त्यभितः"इति मन्त्र याज्यानावसरे यज्ञोऽप्यवतर । तथापि (०१ भ११५ चढ५१ २ :०८टक । "सम्म तपन्यभितः सपत्नी रिव पर्शा वः । मूषो न शि श्ना थुदन्ति माध्य स्तोतार ते शतक्रतो वित्तं मे अस्य- रोदसी ॥“ “भसपछि मामभितः सपत्न रवं सः पर्शवः कुथपर्शलो मूषिका इसीखनानि भूवाणि व्यदकि। साभिधानं वा स्याचित्रे आणि यदकानि । सतपन्ति सध्यः ।। कामस्तोतारं ते शतशो। वित्तं मे अस्य रोदसी । जाभीतं मेऽद्य यावापृथिया वित । त्रितं उपेक्षित सेतत् मूल प्रतिनशे । तत्र श्री निवासमिव शृषि मायाभिषा भवति । निसर्षप्तभ मेधथा गभूषापि वा। मछन्ना मनैमाभिषे तं भयदे कला ति चित रति यो बभु य:" इति ४.१।। (१--पथपि निघण्यादित्यगमक्ष "वः"-इसदि षट्कमेर मशिन तथा यक्ष