पृष्ठम्:सामवेदसंहिता भागः १.pdf/७५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०४,२,८] छन्द आर्चिकः । ७ ४ ८ अथ नवमः अस्यस्त्रित * ऋषिः (९) । है ) र ३ २ १ २ ३ २ २ १ २ ३ ७ २ २ अमीयेदेवास्थनमथआरोचन दिवः । १ २ ३ २३ ३ २ ३ २ ३ २ ३ ३ २ कदनंकदघ्नंकाप्रत्नभवआहुतिः ॥ ८ ॥ १३६ - - - -

  • ‘'ठत:’-इति वि० पाठः ।।
  • “त्रिश्वारो’-इति ।

t ‘कदनृतम्"-इति । ऋग्वया पाठः।।

  • ‘‘कप्रत्ना"-इति च ।

१३६ ऋग्वेदस्य १५,७,२९५ ।। (९)--इहत्य-विवरण-ग्रन्थं इतिचम इयम् । तद्यथा---शान्नय ऋषे: जयः पचः एकत-द्दित -तुना इति । ते थटु काभः थाध्यान् यजमानानणे णः अथाचिरं , लेभिरे च ताः । आ ।यन्यो टहं जगसुः। तरुछ तो मेधा सरस्वत्यास्तरेण पनि काले निषशो भावोदकः। ददर्श, दृष्टा चोत्थाय अभिमुखः म स्वतं ) तीर मवतीर्थ रायो दोभायमानाः । तेषां नामात्रस्यतां ततः कृपं निर्जले मृदग्निभि या वर्कर्ण पपात । तस्य त व स्थस्यैवं मनः प्रादुरभूत् - कृतयण-महवपस्य अहन यागस्य मम मृत्यू न घ्र यम ! तत् कथ भिक्ष य एव मम पिषे यम (-न - धन्ये तु पुनरेतद वेति हाभ भयथा याचक्षते - एकत द्वितयांस्वरूपा यो लआ मतेम अह्नः; नम, पंथ । Iभ्यां कपे वीरुध सुतीर्ण ददर्श । म ता मदथ भक्षयमिति मनसा निश्चित्य थगंश्रथम शम्यन्यपि यश साधनानि भनभा में $प शर्कर। अभवाय कया। नां वेभ भभिषुषा बाघ • अभिप्राय च देवान।जह। । में देवा = . मन्त्र आह ।म