पृष्ठम्:सामवेदसंहिता भागः १.pdf/७५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४८ सामवेदसंहिता । [४ प्र०२, ३,८ ९ ३ १ २ २ १ २ ३ १२ २ र १ १ उषप्रारन्नश्ननुदिवोअन्तेभ्यस्परि ॥ ८ ॥ १२५ ८% ४ र ५ २ १ र | वयश्चा३ईत्तेपतत्रिणाः। द्विपाच्चतुष्यादर्जुनाये३ ।। ४ ५ ४ ५ २ र १ २ र १ उषःप्रागन । व्रतू । दिवोश्रान्त ३३ । भा२३या३ः ।। पा३४५रोददोइ ॥ ३१ ॥ १३५ २"डैनि" उभयमें "यः" उपोदेयते "ते" तत्र “ऋतूनन" गमनान्यनल लक्ष्य “हिपात्" मर्यादिकं चतुष्याद्” (') , गवादिकं तथा “पतत्रिण:" पतववत्तः पक्षपेतः “‘वयश्चित " पक्षिण च() ‘दिवो अन्तेभ्यः " आकाशप्रान्तेभ्यः ‘परि ’ उपरि “प्रारन्() प्रक्रमेण गच्छन्ति (रात्राव शकारेणाभिभूताः सर्वे प्राणिनस्त्वदागमनानन्तरचेष्टवन्तो भवन्तीत्यर्थः ॥ ८ ॥ १३५ १३५ ऋग्वदस्य १,४,६३ ।। I उषसम । (१) "कॅनेति उषोनभस षष्ठ' नैघण्टु,कम् ।।८।। (५) वयथित, चिकाट व-शब्दस्यार्थे . वयय-पक्षिा १व' इति वि धन मते पतत्रि ण इति नतु विशेषण पदम् । (९)-गतिकर्मणे श छते रूपम (मे २,१४,३९)। ।