पृष्ठम्:सामवेदसंहिता भागः १.pdf/७५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०४,२,८] छन्दशार्चिकः । ७४४ अयाट्टमी । प्रस्कण ऋषिः । २ २ ३ ३ १ २ १ २र वयश्चित्तेपतत्रिणोद्विपाच्चतुष्यादर्जुनिः । हे “शतक्रतो” बहुकर्मन्निन्द्र ! ‘विभोः" प्रभूतस्य “राधसो’ । धनस्य "ते" तव “गतिः' दनं “विभु ” महती "अथ " अतः कारणात् है "विश्वचर्षणे !() सर्वस्य द्रष्ट: “सुदन” कल्याण- दानेन्द्र। !) "नो' ऽस्मभ्य “वन” धनं "महय" प्रयच्छ() ॥

१३४

  • "द्विपच्चतुष्यदर्जुनि’-इति ऋग्वेदीय पाठः ।।

(}-"विश्वचर्षणिः" इति पश्यति-कर्म टु दशमं मेधटंक. 'विचर्षणिः” इति च नव सभ (३,११)। विषे ति (e १ म७ ९ अनु३म ४ ४क ) मन्त्र-यानावसरे य|कर्षणिरिनिपदस्य चथिनेत्यर्थमाह । सथ8ि– “धविषं जूरो अपां पिपत्तिं पपुरिर्नरा। पिता कुटस्य चर्षणिः ।” “विपाषां अरयिता विषणीि परिरिति प्रतिनिधी ना पं. वालिनशने व। पिन छ त थ कर्म ण आथिताडिन्यः" इति ५.२४)। २) ‘'सुटबः कणदग्ग:" इथ५ में २ इं. ५ । ( - ‘संहते" इति टन कर्म न दे ग स नैध या , कम ३.२ ।।