पृष्ठम्:सामवेदसंहिता भागः १.pdf/७४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४२ । मामवेदसंहित। [89 ४ ,,५ २ २ ९ १र २ II विश्वा३४ । नरस्यवौञ्चस्यतीम्। अनानता३ । । १ २ १ र २ १र स्याशावा२३४साः। एवैश्वा। चर्षणा२३४इनाम्। ऊ १ र ९ १ २ १ तीङ्गवादर। था२३४नद्वाइ ॥ २७ ॥ १३२ "विश्खानरस्य"(विद्वान् शन् न्यतस्य“अनानतस्य’शब् ण मप्रश्नस्य ‘‘शवस” बलस्य “पतिं” स्वामिन मिन्ट्र ’ ‘‘वः” (अत्र इन्द्र-सम्बन्धिन मत सत्येन्ते) हे मत! ‘व’ युगल मित्यर्थः (यद्यपि मरुस शदनं नास्ति तथापि व इति सामर्या सभ्यते)युष्माकं "चर्षणीनाम्”सैनिकानाम्() “एवैः” गमने() सह (यद्वा । चर्षणीना मिन्द्रस्य सेना-रूपाणां वो घुमाकं गभर्नेरिति 3B सामानधिकरण्यम्) युष्बकं “रथानां च “अती"(५) ऊतिभि


--- -


-



-


I,II वैश्वानरस्य सामन वै । । (१)-भरे मशायाम् (,४,१२ejति विश्खाका दोर्घः विशन-पदस्य थारूतं थाह्वान भिह बिल नं विद्यते -‘वैश्वानरः कषादित्यरभ्य --‘चयमेव स- लिवैश्वानरो निपातमेवेत उत्तरे ज्योतिषी एतेन नामधेयेन भजते".त्यथाय शेषान्ना मी काद. यामि प्रययानि । नै९ ३० ३,१-३१) । (३)—'चर्ष य इति मद्वयनामसु अष्टमं नैघण्टुकम् २,२ । (२ '-'वैरिति शक्षि-कर्मक्ष एरने कप (९,१४,२०) (४)-"उनौ":इति पूर्वसुषईदोषं ०.१३९) रुपम् । "ऊ नि रचनात्"इति था। (५,२ । सरय 'जी ऊतये रबरय -इति वि० ।।