पृष्ठम्:सामवेदसंहिता भागः १.pdf/७४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५०४, २,५] छन्दआर्चिकः । ७४१ अथ पञ्चमी । प्रियमध ऋषिः । २ १ २ २ २ १ २ ३ १ २ विश्वानरस्यवस्यतिमनानतस्यशवसः। एवैश्वचर्षणीनामूतीङ्गवेरथानाम ॥ ५ ॥ १३२ ॥ १ र २ I विश्वानरा । स्वा २स्यती २म । आननत । । । स्यशावा१ सा२ःएवंश्च। चर्षणा २इनाम । ऊ ऊरती ।। १ र २ २ र ३ २ ५ ५ हुवाइर। था३४नर्दछइ ॥ २६ ॥ . “इन्द्राय” इन्द्रार्थ “वर्जनंॐ हृदि साधनं ‘उकथं’ शस्त्र' “श- स्यम्” अस्माभिः शंसनीयम् । कीदृशायेन्द्राय ? ‘‘पुरु निःषिधे' पुरूणां बहूनां शबू णां निषेध-कारिणे । “‘शक्र” इन्द्रो “नो" ऽस्मदीयेषु “सुते षु” पुत्त्रे घ्र ‘‘स थेषु च” सखित्वेष्वपि ‘यथा। येन प्रकारेण“रारणत्"अतिशयेन शब्दं कुर्यात् तथा शंस्य मिति पूर्वत्रान्वयः। ( अस्मदवन शस्त्रेण परितुष्ट इन्द्र नो ऽस्माकं पुत्रान् अस्मत्सख्यानि च बहुधा प्रशंसन्त्वित्यर्थः ॥ ४ ॥ १३१ १३२ ऋग्वेस्य ६,५१,४ ।।