पृष्ठम्:सामवेदसंहिता भागः १.pdf/७४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता। ,,४ । ७४० | ४ प्र° २ चय चतुथों । मधुच्छन्दा ऋषिः । b १र २२ २ २ २ १ र १ १ २ उक्थमिन्द्रायशस्यंवर्धनंपुरुनिषिधे'। ९ १र २ २ १ २ २ १ २ २ १ २ शक्रोयथासनेषुनोरारणत्सख्येषुच॥ ४॥ १३१॥ I उक्यमिन्द्रा। यशसारयाम् । वार्ड नंपु । रुनिः १९ , ३ ५ २र १ षा२२द्दधाइ। शक्रोश्या३या३ । सूत्रेणू३३४नाः। रार- णाश्चला। खियाइ ३ चा ३४३। ओ २३४५ इ। डा ॥ २५ ॥१३१

=

== = ॐ 'निः षिधे’-इति छ ०–पाठःइहापि च सायण-तः। + "सुमेषुण” इति ऋ०-पाठ, जर्मन्मुद्रित पाठव। १२१ ऋग्वेदस्य १,१०१८ ५ ।। I बार्हदुक्थम् ।