पृष्ठम्:सामवेदसंहिता भागः १.pdf/७४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प ० ४,३२, २] छन्दआर्चिकः । ७३८ १ २ २ २ २९ २ २ २क २र अर्चन्तुपुत्रकाउतपुरमिद्धर्चत ॥ ३ ॥ १३९ २ र ४ २ ३ " I अर्चतप्रार्चताना२३४राः। प्रियमेधास ३अर्चत। २ १ ४ २ र २ ५ अर्चन्तुपू२३त्रास्काउत । पुरमिहा२३। वाश्च५ता ६५६ ॥ २४ ॥ १३° . ८ ८ हे "नरः’ कमेंणां नेतारोऽध्वर्युदयः ! यूय इन्द्रम् “अचंत' पूजयत स्तुया “प्रार्चत” प्रकर्षेणार्येतन्द्र मेव। हे "प्रियमेधासः ? ’ प्रियमेध-सम्बधिनस्तद्गोत्रा ययं अर्चतेन्द्रम् । “ पुत्रकाः प्रया अप्यर्चन्विन्द्रम् । ‘डत" अपिच “पुरमित्" पुरमेव() स्तोतृण मभिमतस्य पूरकं। "धृ’ धर्षणशीलं तादृश मिन्द्रम् 6 ‘अर्चत” ॥ ३ ॥ १३०

  • “पुरं नदति ऋ० पाठः।।

काका I प्रैयमेधम् । (१) -'ब्द भय-शब्दस्यार्थ, पुरमिव धृष्णम्। यथा कश्चित् पमम् ध ' दृढम् अभिभवनं परकोथगां मेनानाम् अचंति में द्रवित्यर्थः.ऽति वि० ।