पृष्ठम्:सामवेदसंहिता भागः १.pdf/७४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२८ सामवेदसंहिता । [४प्र०२,३,३ अथ तनया । प्रियमेध ऋषिः । १ २ २ १ २ २ १ २ ३ १ २ अर्चतप्रार्चतानरःप्रियमेधासोअर्चत। थजनीयदेशं प्रतीत्येवं ‘निचाय्य" निश्चित्य "सयुजौ’ (सहे व । युञ्जते-इति) ‘स्वर्विदः” स्वर्ग' लब्धवन्तो ‘धराः ” जन आङ( ) । १ अथवा “कश्यपः” प्रजापतिः (‘कश्यपोऽष्टमः स महामेरु ' न जहातीति" श्रुत्यन्तरात्) तस्य “स्वर्वेिदः” सवै' पश्यतः "यौ” , देवौ “सयुज” सहचरौ जना आडु वेदविद स्तौ मित्रावरुणे । (‘अहवें मिषो रात्रिर्वरुण"त्वैतरेयब्राह्मणम् । सद्यस्य कार्यस्य तयोरेवान्तर्भावात् (न्द्राग्नी वा देवौ तयो रेव सत्र निर्वाह कत्वात्) तदभिप्रायेय स्रक् मैत्रावरुणी ऐन्द्राग्नीौ वेति पूर्व- मभिहितम् ॥ २ ॥ १२९ १३० डग्वेदस्य ६,५,६, ३, । (९)-विवर-भते सर्वि द मि षष्ठन्त' पस्योन्यस्य विशेषण, भीरा इति च द्विवचनस्थानिकं बद्धवचनम् बाबित्य विशेषः ।