पृष्ठम्:सामवेदसंहिता भागः १.pdf/७४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ४,२,२] छन्दर्धिकः । ७ ३ ७ अथ द्वितीया । वामदेव ऋषि । ३ १ २ २ ९ २ २ १ २ ३ २ २ १ २ कश्यपस्यखविंदोयावाहुःसयुजाविति। २ २ २ ३ १ २ ३ २ २१ र २२ २ १ २ ययोर्विश्वमपिव्रतंयजंधरानिचाय्य ॥ २ ॥ १२९ १ २ I कश्यपस्यसुवर्विदाईंए । यावाहुःस। युवा २ ४ र २ ५ ९ २ १ २ २ इत२२४। ययोर्विश्वमधि । ब्रसाधम्। यशषीष्टाः । ५ २ र् निचा२३ । अस्यार३४औदोवा । ऊ२३४प ॥२ ३२२ . पश्यतीति कश्यपः । ‘कश्यपः पश्यको भवती” तिश्रुत्यन्तरम् । G तस्य 'कश्यपस्य सर्वस्येन्द्रस्य सम्बन्धिनौ “यौ” अलौ । । १ “ययीः” च ‘‘विश्ख"" सर्वम “अपि’ “व्रतं” कर्म ‘य’ प्रति


--- -



+ १०० + क = १

  • ‘कश्यपस्यार्षम्" -इति वि ।
  • ===

=

= = १२९ अरण्यगानस्य ४,१९,२० । I काश्यपम् । ८३क,