पृष्ठम्:सामवेदसंहिता भागः १.pdf/७३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३६ सामवेदसंहिता । [४प्र०२३,१ पूरणः(') ।] भरतेति शेषः । उपसग-ष्ठते यग्य-क्रियाध्याहारः । कस्म ? ‘‘बन्दवीराय’ यो वरान् स्तौति स वन्ददोर() तस् ‘इन्दवे” इद्राय । [इन्दते रेवर्यं -कर्मण() इदं रूपम् । [अथ वा() फलैर्वेष्टिभिर्वा उनत्तौतोन्दरिद्रः तस्मे । स चेन्द्रो "बो" युषान् “मध सातये” यज्ञ सम्भजनाय१“पुरन्ध्या” बहुप्रज्ञा या() “धिया” कर्मणा) "आ विवासति’ परेिचते?) । अभिमत-फल-योजनेन सत्करोतीत्यर्थः ॥ १ ॥ १२८ सर्वानेव गमिप्रन्यं , प्रायः मई-सामवेदीयुक्तेपि नात्युक्तिः सैव ऋचि गीतं यत मम सापि न यतें । तथाहि ३ १ २ ३ ‘मेधसातये-इत्यत्र ‘मेधसा १ ता ३याइ-इत्यादि । (२)–'शषम्”-इत्यवगमभु चतुर्दशसमं नैघण्ट कम् ९,०॥ (४)-‘प्रसर्पोदः पादपूरणे-इति इदशमनादित्यभिप्रायः (o)-“चौरो बोरयत्यभिमन् वेतेवी स्याद् मति-कर्मण वैौरथते वी रनि या(,२) (4)–‘दि परमैन’ (भू० प०)। (०-” इति उदकनासमु चतुरशीतितमं नैघण्टु,कम्(,१२)--यश-गमम् घ घोरममम् (३.१५-वैवसका' मैः शशबिभीतु देयतामा धेय सदा नम्र पातिनम्,तथाहि यास्कः-"द रिन्चेन वै'.इयर " "तेषामेतान्थविभीशि वेग सुगोfतटं तन्द"ति ४,४१-४२ ।। (८)-"मेधः-ति यज्ञनामसु चतुर्थं नैघण्टु, कम ३,१०। विवरणकारचे व मार्च - ‘मेधसातये पठिनमपि यज्ञनामै तद् द्रव्यम, चतुर्थे कपचनमिदं सख्य कक्षमश्न स्थाने अयम्, मेधसत बच्चे इत्यर्थ' इति । (e="पुरभिः बहुध तर्कः पुंरक्षिर्भगः पुरस्तात् तावदेश इत्येक मित्र इत्य- धर, शबझकर्म तमः, पुरांच दारयिमृतमो वरुप इत्यपरम्, तं प्रथा सौतिं' -ति नि० १० १,१२ । (१०)-*धेः'इति कर्म गमक विंशतितमं नैघलकम् २,१ ॥ (१ )--‘विषमति-इति पत्पिरत-कर्भ ए दशमं धकेभ ५: