पृष्ठम्:सामवेदसंहिता भागः १.pdf/७४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ५ ० ४,२६J छ आधिं कः । ७ ४ २ अथ ष ए: । भरद्वाज ऋषिः । २ १ २ २ १ २ र ३ १र २२ २ १ २ सखायस्तेदिवोनरोधियामर्तस्यशमतः। ३ १ र २२ ३ ९ १ २ ३ २३ ३ १ २ ऊनीसवृद्दतोदिवोद्विषोअर्धेनतरति ॥८॥ १३३॥ र्गमनैश्च सह “डुबे(५) आदयामि । गन्तभी रथैर्गन्तुभि मंत्रक्रिय स हेन्द्र हुवे इत्यर्थः । यद्वा । हे यजमानाः ! युअदीयसैनिकानां रथा यदा प्रविशन्ति युचाय स्ख-सङ्गमंतदानीं तेषां साहाय्यायेन्द्रं हुवे इत्यर्थं ॥ ५ ॥ १२२

  • "ऋधदु यस्ते सु दानवे धिया मर्तः शशमने-इति ऋ०।

“ऊतौष’-इति मूर्धन्य पाठः ऋ९ ।। १३३ ऋग्वेदस्य ६,५८१,५ । (2)--पत्र ः सम्प्रसारणं शयनम् (,१,२५) । • (४)-"विश्वनरदित्यानामनख भगो अघो गशमैध आमै रचनै रथमेवं वर्ष सेनां भक्षुधाशाभूत्या ष यथा रथाना भित्र भनिन यश यासि" इति या। (है•११,२१ )।