पृष्ठम्:सामवेदसंहिता भागः १.pdf/७३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३४ सामवेदसंहिता । [४ प्र० ३,३,१ “धत्स” पोषक() ‘वज़" यजमानरक्षणार्थं सर्वेदा वयुक्तः ‘पुरुष्टतः" बहुभिर्दैत्रादिभि स्तत्तत्-कर्मणि स्ततः ॥ ८ ॥ १२७ इति श्रीवायाचर्य विरचिते माधवीथे मास्रवेदार्थ-प्रका अन्य याख्याने चतुर्थाध्यायस्य प्रथमः खञ् ॥ १ ॥ अथ द्वितीयखण्डे– मषा प्रथम } प्रियमेधा षिः । १ २ २ २ २ १ २ ३ १ २ २ १ २ प्रप्रवस्त्रिष्टुभमिषंवन्दद्रायेन्दवे । २ १ २ २ १ २ २ २ २ १ २ धियावोमेधसातयेपुरन्ध्याविवासति ॥ १॥ १२८

  • “मन्दवंरा’-इति ऋग्वेदीयपाठ ।

- - - १२८ ऋग्वेदस्य , ६५५१ ।। (-•धत धारयिता. कधं सर्वस्य कर्म कः ? . श्येथ ऋष्ट्रथमवात्इन्द्रायतत्वात् इति १िJ