पृष्ठम्:सामवेदसंहिता भागः १.pdf/७३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०४,१,८] छन्दअर्चिकः । ७३३ अथ ऋभी जेता माध्छन्दस ऋषिः । ३ २ .२ १ र २ र २ १र.९ र पुरंभिन्दुर्युवकविरमितौजाअजायत।। २ २ १ २ २ १ २ २ २ ३ १ २ ३ २ इन्द्रविश्वस्यकर्मणधर्तीवच्चोपुरुयुतः ॥ ८ ॥ १२७ द्वितीय-दशति ॥ २ ॥ " र ३ ९३ ४ र ५ १ र र २ १र । पुरास्मिन्दधुवाक। वीः। अमितौजाज्जाया १ २ ३ ३ता। आइन्द्रोविश्वा३ । स्याकर्मा२३४णः। धत्त । वा- औौवाबो२३४वा । पुरू५g,ताः। च५इ । डा ॥२१॥ १२७ अयम् ‘इन्द्र उच्यमान-गुण-युक्तः‘अजायत’ सम्पन्नः। की दृग्गुणक इति? तदुच्यते-"पुरा'पुरा णाँ"भिन्" भेत्ता "युवा " कदाचिदपि बली-पलितादि-वार्धक्यरहित: । ‘कवि:’ मेधावी "प्रमितोजाः’प्रभूतबलः "विझकर्मणः"क्व स्रस्य ज्योतिष्टोमादे . = १२७ उत्तरार्चिकस्य ५,,२०१ = ऋग्वेदस्य १,१,२१४ = जहे ५,१३–२२, २,२९ ।। I मारुतम्।