पृष्ठम्:सामवेदसंहिता भागः १.pdf/७२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२२ सामवेदसंहिता । [४प्र० २,२,२ चाथ द्वितीया । वामदेवः शाकपूतो वा+ऋषिः । १ २ ३ ९ ३ १ २ ३ २ २ १ २ २ २ आनोवयोवयःशयंमयान्जोमझरेडमचान्तंपूर्विनेष्ठाम्। ३ २उ ९ १ २ उग्रं वचोअपावधीः ॥ २ ॥ १२१ qर र र १ र I आनोवयोवयःशाउँयाम। मचन्तङ्गङ्गरा२३४इष्ठा- २ र २ १ म। मचान्नपूर्विना२३४इष्टाम। उचंबाचाः अ २ ४ पा३५धा५६ः॥ १५ ॥ १२१ हे “वयस्य"() मित्रभूतेन्द्र ! ‘प्रयम्” ईदृशस्त्वं “महान्तं’ महत्प्रभूतं “गरेष्ठां ’ गिरिगुहादौ वर्तमानं "न’ अस्त्र-

  • बामदेवस्यार्षम्' इत्येव वि० ।।

१२१ यजुर्वेदस्य ५,८ ।। I शश्वकप तम । (९)-ले "शयः शय"-इति यद् दृशते, नगेन 'पथस्य !—'अयम्'-इत्येवं औदः सीतो भाथठतेति गद्यते । बियरकारे तु मात्र किमपि धनम् ।