पृष्ठम्:सामवेदसंहिता भागः १.pdf/७२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ४,१,१] छन्दआर्थिक ७२१ विदुषे। भारा। अरङ्गमायज। मयोर३४शद् । ४ ५ ४ ५ २ १ आपश्चादा। बन२३४वा । नारोदच ॥ १३ ॥१२० हे अध्वर्यो ! “नर" कर्मणि नेतस्त्व' “अम्मेॐ इन्द्राय प्रति- भर”(') प्रतिहर सोमं प्रयच्छेत्यर्थः । कीदृशाथेन्द्राय ? “पिपी- । घते’ पातुमिच्छते (२) । “विश्वानि" सर्वाणि वेद्यानि “विदुषे’ जानते । “‘अरङ्गमाय ” पयाँप्त-गमनाय । ‘जग्मये" यज्ञेषु गमन- शोलाय । ‘अपश्चाद्दघने” [दघि गीति-कर्मा(?)] अपयाद्गम नाय सर्वेषा मग्रगामिने (नरः नृ शब्दाच्चतुर्थथं घट(५)। डसि

ऋतो गुणश्छान्दस')) नरे कमर्णवे )। अतएव बहचा 'अपश्च इथुने नरे’ इति चतुष्यन्तत्वेनामनन्ति ॥ १ ॥ १२० (१)-भरति "इपोर्भ छन्दमि"इति वचनाडु रतंर्भत्वेन कप यतो व्यचर्ड प्रति हरेति । (२)-पह-चभसादीनि पञ्चाशीति शेषः । (२-निघणे “दष्यति"इत्य नि-कर्स एकषष्ठितमनेन पाठित् (२,१५) । (४)—"षतु यं नैं यशसं छन्दसि (२,३,४२)"ति पा९. ) . (५–“वलं इन्दसि (२,३,२,२)" -इति पt० ।। (१)—‘नरः प्रथमैकवचनमिदं वर्णैकवचनस स्थाने द्रष्टयम, माय मरुव। काराघ-इति वि' , ८१ के,