पृष्ठम्:सामवेदसंहिता भागः १.pdf/७१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,१२,२] छन्दश्रार्थिकः । ७१५ ४ र५ ४ ५ ४ ५ र ४ २ १ र १ १ I एतोन्विन्द्रतवामा। शङ्कश्शएबे नसा२२ ।। जा १ र १ शङ्गं रुथैर्वावृध्वास्थ्साम्। शुद्द रा२३२ वरंन् , । ९ ९ ५२ र २ १ १ १९ ममा२४३वा । तै२३४५॥ ७॥ ५ २ १ I एतोन्विन्द्रस्तवादमा। युद्वश्श्वे । न । सास्ना २ . शब्दाइरूदेवथाइःवावा२ध्व२३४©साम् । शु १ ३ १ १ २ वैरा२४शी । द्वन्ममत्तु । इडा२३भा३४३ । यो३४५६ ।। डा ॥ ८ ॥ ११८ अत्रेतिहास मात्तक्षते--पुरा किलेन्द्रो वृत्वादिकानसुरान् हत्वा ब्रह्महत्यादि-दोषे णामान मपरिशच मित्यमन्यत । तद्वीपपरि- हाराय इन्द्र ऋषौनवोचत्-यूयं अपूतं मां युपदीयेन सात्र - - - - - - - - - - -


-- I छचशुधेयम् । II शुद्ध शीयोत्तरम् ।