पृष्ठम्:सामवेदसंहिता भागः १.pdf/७१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१६ सामवेदसंहिता। [४ प्र०२९८ शवं कुरुतेति । तत स्ते च शङत्पादकेन सत्र शस्त्रैश्च परिशुद्ध मकार्षीः। पथात्पूतायेन्द्राय यागादि-कर्मणि सोमादीनि-हवींषि च प्रादुरिति । एषोऽर्थ: शाटायनक-ब्राह्मणे प्रतिपादितः ‘‘इन्द्रो वा असुरान् हत्वा पूत इवामेध्यो अमन्यत असौ अका- मयत शश्वमेव मास तं शवेन साम्ना स्तरिति । स ऋषोनब्रवीत् । स्तत मति। त ऋषयः मामापश्यन् तेनास्तुवन् एतो न्विन्द्रमिति ततो वा इन्द्रः पूतः क्रुद्धो मेध्यो भवदिति" । तथा च अस्या ऋचोऽयमर्थः ऋषयः परस्परं ब्रुवन्ति । “नु” क्षिप्रम्/') ‘एन'” अगच्छ तैव । आगत्य च "शुङ् न’ शङ्कवत्पादकेन साम्रा । तथा शङः शचि-हेतुभिः “उथै” शस्त्रं चन्द्र' “शुद्धम्" अपापिनं कृत्वा “स्त वम " स्तयम । ततः ‘साम’’ शस्त्र : ‘‘वावध्वासं‘ पाप-राहि. . त्थेन वर्धमानं ‘‘शवे " इत्यादकैः स्तोत्रैः क्रियाविशेषेः “आ- शोर्वान्’ आश्रयणवान्() गव्यादिभिः संस्कृतः समः "मम- तु” इन्द्र मादयतु (माद्यते श्छन्दसः प्ल() ॥ "लैराशौर्वान्’--अशौर्वान्-इति पाठे ॥८११८ ( । (१)-""सु-इति चिन्नामसु प्रथमं नैघण्टुकम् २,१५ (3)–शोममिश्रितं दधि शशिसुतेकडु याडि सुः आशीर्वान्-इति वि० ।। (३)-दिसोयाध्यायोच--वचनात् (१,४,७)