पृष्ठम्:सामवेदसंहिता भागः १.pdf/७१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प° ३,१२,८] छन्दश्रर्चिकः । ७१३ अथ५मी ।। अस्याः परस्याथ तिरश्च ऋषिः । ( २ ३ १ २ ३ २ ३ १ २ ३ १ २ आवागिरोरथीरिवायुसुनेषुगिर्वणः। २ २ २ १ २ २ १ २ ३ २ठ ३ १ २ अभित्वासमनूषतगावोवत्संनधेनवः * ॥ ८॥ ११७ ५ र २ ४ र ५ ४र ५ $र १ ७ ऽ । आत्वागा३इरो रथीरिवा। अस्थः सुते३ऽगिर्वाणा १ २ ३। श्रो३४खा। ओ२३४वा। अभित्वामा३मा१षताः ।। ओ३४वा। श्रो३४व। गावोवासाम् नधोर३४वा।। २ १ नाथूवोर्डर्हाइ ॥ ६ ॥ ११७ "गिवें ण:" गोर्भिर्घननीय हे इन्द्र! ‘सतेषु " सीमेपु अभिष तेष सप्त ‘गिरः अस्माकं स्ततिलक्षणा वाच ‘'त्व ’ त्वाम &.

  • “समनू षतेन्द्र वत्सं न मातरः”-इति ऋग्वे दीय पाठः।।

११७ ऋग्वेदस्य ६६३०१ I वैख मित्त्रम् । e९क,