पृष्ठम्:सामवेदसंहिता भागः १.pdf/७१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१२ सामवेदसंहिप्ता । [४प्र०,२,१,७ १र ऋतिम। उहुवाहा । दिवोअमू। व्याशस२३ ३ २ ४ताः। दावंथयाउ। वा। दे२३४वा । वस५च। ३५इ। डा ॥ ५॥ ११६ हे *gन्द्र!” “कस्यएतन्नामकस्य ऋषेः(९) “सुष्ट तिं’() शोभनां स्तुतिं प्रति “हरिभिः" अहै: ‘‘उपायाहि” आगच्छछ । "दिवो' वलोकं [द्वितीयार्थे घडी(३१,८५)] ‘प्रसुप्य'’ असुभि ब्रिन्दं ‘शासतः' शसति [विभक्ति-व्यययः३,१,-५)] तत्र वयं सुखमास्महे । हे “दिवावसो' दप्त-विकेन्द्र ! “दिवं’ स्वर्ग “घय’ यूयं गच्छत (बहुवचनं पूजार्थम्) । यधा । हैि ‘दिवावस” दियो यु नामकं “अमुष्य" अभु' लोकं •k« शासतः” शासनं कुर्वन्तो यूयं ‘दिवं’ स्वर्गे यय' गच्छत (प्रत्र बहुवचनं पूजार्थमित्यर्थः । ७ । ११६ - - - - - - - - - - - - - - (१)-' कञ्चस्य सुष्ठतिं, ज्ञ नोपममेतद् दयम् -कण्वथ क्ष,तिमित्र' इति विश्व (२)-“पूर्वपशन् (८,,१ )" इति पत्नम्।