पृष्ठम्:सामवेदसंहिता भागः १.pdf/७१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प० ३,१२,७] छन्दआर्चि कः । ७११ अथ सप्तमी । कण नीपातिथि दृषिः । १ २ एन्द्रथाद्विद्दरिभिरुपकण्खस्यसुद्युतिम्। ३ २ २ २ २ १ २ ३ १ २ ३ १ २ दिवोअमुष्यशासदिवंथयदिवावसी ॥ ७ ॥ ११६ ५ २ ३ ४र ५ ४ ५ १ २ ३ I एन्द्रादिदरिभाः । उपाकण्वा३। स्यास्यू२३४ ९ र तोम। दिवोश्रमू३। व्याशासा२३४ताः। दाइबंयया २१उवा२३। दा२३इवा३ । वा३४५कोदञ्चद् ॥ ४ ॥ ४ र ५ ४ ९ २ १ II एन्द्रयाद्विद्धरिभिः। उहुवा हाइ। उपकण्वस्यसु

  • ‘मधातिथिराह-इति वि० ।
  • ‘ऐन्द्र”-इति ऋग्वेदीय पाठः।।

११६ उत्तरार्चिकस्य ८,११६,१= ऋग्वे दस्य ६,३,२,३ । I,II कागवे हैं ।